SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १६४ ] [ मुहूर्तराज अन्वय - मैत्रेय युक्तानि सौम्याश्विपुष्यश्रवणश्रविष्ठाहस्तध्रुवत्वाष्ट्रमपूषभानि नरेश्वराणां (उपलक्षणत्वाद् उच्चाधिकारणां लोकनेत्द्दणान्येषांच महापुरुषाणां) विलोकने भानि (उक्तानित्रोयदशनक्षत्राणि) शुभप्रदानि (मंगलकारीणि) भवन्ति। अर्थ - अनुराधा सहित मृगशिरा, अश्विनी, पुष्य, श्रवण, धनिष्ठा, हस्त, रोहिणी, तीनों उत्तरा, चित्रा और रेवती ये नक्षत्र राजदर्शन अर्थात् राजा या राजोचितपदभोगी किसी बड़े व्यक्ति के दर्शन करने में शुभफलदायी अर्थात् सिद्धिप्रद माने गये हैं। क्रयविक्रय नक्षत्रों में परस्पर विरोध एवं क्रयनक्षत्र - (मु.चि.न.प्र. १६ वाँ) क्रयः विक्रयो नेष्टः विक्रयः क्रयोऽपि न । पौष्णाम्बुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः ॥ अन्वय - क्रयः (कथयिष्माणक्रयनक्षत्रे) विक्रय: इष्टः न तथा च विक्रय ः (अग्रे वक्ष्यमाण विक्रयनक्षत्रे) क्रयः अपि न इष्टः। पोष्णाम्बुपाश्विनी वातश्रवाश्चित्राः (रेवती शततारकाश्विनी स्वाती श्रवण चित्रा: एतानि नक्षत्राणि) क्रये शुभाः विक्रये च निषिद्धाः सन्ति। अर्थ - क्रयनक्षत्रों में विक्रय एवं विक्रय नक्षत्रों में क्रय करना इष्टकारक नहीं। रेवती, शतभिषक, अश्विनी, स्वाती, श्रवण और चित्रा ये नक्षत्र क्रय के लिए शुभ है किन्तु ये ही नक्षत्र विक्रय के लिए अनिष्ट है। अथ विक्रय एवं विपणि (दुकान करने का) मुहूर्त - (मु.चि.न.प्र. श्लो. १७ वाँ) पूर्वाद्वीशकृशानुसार्पयमभे केन्द्रत्रिकोणे शुभैः , षड्यायेष्वशुभैर्विना घटतनुं सन् विक्रयः सत्तिथौ । रिक्ताभौमघटानू विना च विपणिमैत्रधुविक्षप्रभैः लग्ने चन्द्रसिते व्ययाष्टरहितैः पापैः शुभैद्वर्यायरवे ॥ अन्वय - पूर्वाद्वीशकृशानुसार्पयमभे (पूर्वांत्रयम् विशाखा, कृत्तिका, आश्लेषा, भरणी एतेषु नक्षत्रेषु सत्सु) अथ केन्द्रत्रिकोणे (प्रथमचतुर्थसप्तमदशमनवमपंचमभावेषु) शुभैः (स्थित शुभग्रहै:) षट्व्यायेषु (षष्ठतृतीयैकादशस्थानेषु) अशुभैः (अशुभग्रहै: स्थितैः सद्भिः) घटतनुं (कुंभलग्नं) विना (वर्जयित्वा) सत्तिथौ शुभतिथौ विक्रयः सन् (शुभः)। अथ रिक्ताभौमघटान् विना (चतुर्थी नवमी चतुर्दशी भौमकुंभलग्नानि वर्जयित्वा) मैत्रध्रुवक्षिप्रभैः (चित्रानुराधाभृगरेवती रोहिण्युत्तरात्रयाश्विनी पुष्यहस्तैः) नक्षत्रैः सद्भिः अथ (विपणिकरणसमयलग्नकुण्डल्यां) लग्ने चन्द्र सिते (चन्द्र शुक्रे च सति) व्ययाष्टरहितैः (द्वादशाष्टमस्थाने वर्जभित्वान्यत्र स्थितैः) पापैः (पायखेटैः) द्वयायरवे (द्वितीयैकादशदशमस्थानेषु) शुभैः (शुभग्रहै: स्थितैः) विपणिः (विपणिकर्म) शुभम् भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy