SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १४२ ] [ मुहूर्तराज अर्थ - यात्रा दिवस के ३ रात पहले राजा अथवा किसी भी यात्रार्थी को दूध नहीं पीना चाहिए। पाँच रात पूर्व क्षौरकर्म (मस्तक दाढ़ी, मूंछ का मुण्डन) त्यागना चाहिए एवं यात्रा के खास दिन को मधु तैल एवं दैवयोग से हुई अथवा बलात्कार की गई वमि (वमन) का भी त्याग करना चाहिए। प्रस्थानकर्ता के कतिपय अन्य नियम-(मु.चि.या.प्र. श्लो. ९७ वाँ) भुक्त्वा गच्छति यदि चेत्तैलगुडक्षार पक्वमांसानि । विनिवर्तते स रुग्णः स्त्रीद्विजमवमान्य गच्छतो मरणम् ॥ अन्वय - यदि चेत् यात्राकर्ता तैलगुडक्षारपक्वमांसानि भुक्त्वा गच्छति तदा स रुग्णः (रोगी भूत्वा) विनिवर्तते प्रत्यागच्छति तथा च स्त्री द्विजम् स्वस्त्रियं परकीयस्त्रियं वा द्विजम् अवमान्य तिरस्कृत गच्छतः यात्रां कुर्वतः मरणं भवति। __अर्थ - यदि कोई यात्रार्थी तैल, गुड़, क्षार (साजी खार) पक्वमांस खाकर यात्रा करता है, तो वह रोगी होकर घर लौटता है तथा जो अपनी अथवा पराई स्त्री का अथवा ब्राह्मण का तिरस्कार करके यात्रा करता है, तो उसका यात्रामार्ग में मरण होता है अथवा उसे मृत्यु तुल्य कष्ट भोगना पड़ता है। यात्रा में शुभसूचक शकुन – (मु.चि.या.प्र. श्लो. १००, १०१ वाँ) विप्राश्वेभफलानदुग्धदधिगो सिद्धार्थपदमाम्बरम् , वेश्यावाद्यमयुरचाषनकुला बढेकपश्वाभिषम् । सद्वाक्यं कुसुभेक्षुपूर्णकलशच्छत्राणि मृत्कन्यका , रत्नोष्णीषसितोक्ष मद्यससुतस्त्रीदीप्त वैश्वानरः , आदर्शाञ्जन धौतवस्त्ररजका मीनाज्यसिंहासनम् , शावं रोदनवर्जितम् ध्वजमधुच्छागास्त्रगोरोचनम् । भारद्वाजन्यानवेद निनदा माङ्गल्यगीताकुशा , दृष्टाः सत्फलदाः प्रयाणसमये रिक्तो घटः स्वानुगः ॥ अन्वय - प्रयाण समये विप्राः (बहवः द्वौ वा) अश्व:, इमः फलम् अन्नम्, दुग्धम्, दधि, गौः, सिद्धार्थकाः पद्मम्, स्वच्छमम्बरम् “तव कार्य सिध्यतु” इति इष्टवाक्यम् कुसुमानि, इक्षवः, पूर्णकलशः, छत्रम्, मत् (जला ) कन्यका, वेश्या, वाद्यानि, मयूरचाषनकुला: बद्धकपशुः (रज्जुबद्धः पशुः) आमिषम् (मांसम्) रत्नानि, उष्णीषम् (पगड़ी) सितोक्ष: श्वेतवृष: (अयंतु अबद्ध अपि) मद्यम् ससुतस्त्री (सुतायुक्ता नारी) दीप्तवैश्वानरः (ज्वलदग्निः) आदर्श: अंजमन्, धोतवस्त्ररजकः (वस्त्राणि क्षालयित्वा गच्छान् रजक:) मीनः, आज्यम् (घृतम्) सिंहासनम् रोदनवर्जितं शावम्, ध्वजः, मधु, छाग: (मेष:) अस्त्रम्, गोरोचनम्, भारद्वाजः (पक्षिविशेष:) नृयानम् (पालकी) वेदनिनदः, माङ्गल्यगीतम् अंकुश: (हस्ति निवारणमस्त्रम्) एते यदि दृष्टा: दृष्टिपथं गता तर्हि सत्फलदाः भवन्नि तथैव गन्तुः पृष्ठदेशे रिक्त: घट: अपि शुभदः भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy