SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०२ ] [ मुहूर्तराज अर्थ - मृदु ध्रुव चर और क्षिप्र संज्ञक नक्षत्रों में मंगल और शनि को छोड़कर अन्य वारों में प्रथम गोचरी, तप, नांदी एवं लुंचन (लोच) आदि कर्म करने शुभ हैं। पात्रभोग मुहूर्त-(आ.सि.) पात्रभोगोऽश्विनीचित्रानुराधारेवतीमृगे । हस्ते पुष्ये च गुर्विन्दुवारयोश्च प्रशस्यते ॥ अर्थ - अश्विनी, चित्रा, अनुराधा, रेवती, मृगशिरा, हस्त और पुष्य इन नक्षत्रों में, गुरु तथा सोमवार को, नवीन पात्रों को व्यवहार में लाना श्रेष्ठ माना गया है। यात्रा मुहूर्त – (मु.चि.या.प्र.श्लो ९ वाँ) न षष्ठी न च द्वादशी नाष्टमी नो । सिताद्या तिथिः पूर्णिमाऽमा न युक्ता ॥ हयादित्यमित्रेन्दुजीवान्त्यहस्त -- । श्रवोवासवैरेव यात्रा प्रशस्ता ॥ अन्वय - (यात्रायाम्) न षष्ठी न च द्वादशी, नाष्टमी नोसिताद्या तिथि: (शुक्लप्रतिपद्) पूर्णिमा अमा च न युक्ता (एतास्तिथीविहायान्यासु तिथिषु यात्रा प्रशस्ता इत्यभिप्राय:) तथा च हयादित्यमित्रेन्दुजीवान्त्यहस्तश्रवोवासवैः (अश्विनी पुनर्वस्वनुराधामृगपुष्यरेवतीहस्तश्रवणघनिष्ठानक्षत्रैः) एवं यात्रा प्रशस्ता भवति। अर्थ - यात्रा में षष्ठी, द्वादशी, अष्टमी, शुक्ला प्रतिपद्, पूर्णिमा और अमावस्या त्याज्य हैं। तथा च अश्विनी, पुनर्वसु, अनुराधा, मृगशिरा, पुष्य, रेवती, हस्त, श्रवण और धनिष्ठा इन नौ नक्षत्रों में ही यात्रा करना शुभ है। यात्रा में वार-गर्गादिमन-(बा.वो.ज्यो.सा. समुच्चय) अर्केक्लेशमनर्थकं च गमने सोमे च बन्धुप्रियः । चांगारेऽनलतस्करज्वरभयं प्राप्तनोतिचार्थ बुधे ॥ • क्षेमारोग्यसुखं करोति च गुरौ लाभश्च शुक्रे शुभः । मन्दे बन्धनहानिरोगमरणान्युक्ताति गर्गादिभिः ॥ अन्वय - अर्के गमने अनर्थकं क्लेशं प्राप्नोति। सोमे च (गमने) जनः बन्धुप्रियः (भवति) अंगारे (भौमवारे) च गमने अनलतस्करज्वरभयं प्राप्नोति। बुधे अर्थम् लभते। गुरौ (यात्रा) क्षेमारोग्यसुखं करोति। शुक्रे (गमने) शुभः लाभः च (भवति) मन्दे च बन्धनहानिरोगमरणानि एतत्सर्वं गर्गादिभिः आचार्य: उत्तम्। ___अर्थ - रवि को यात्रा व्यर्थं क्लेशदात्री होती है, सोम को यात्रा करने से बन्धुप्रेम मिलता है। मंगल को यात्रा करने से अग्नि, चोर एवं ज्वर से भय रहता है। बुध को यात्रा करने वाला अर्थ प्राप्त करता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy