SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मुहूर्तराज ] क्रम सं. १ २ ३ कार्य प्रतिष्ठा दीक्षा विवाह दीक्षा में लग्नांश राशियाँ -दीक्षा-प्रतिष्ठा विवाहकर्मग्राह्यनक्षत्रज्ञापक सारणी (नक्षत्र) रो; ह, मृ., पुन., पु., म., उ.फा., उ.षा., उ.भा., स्वा., अनु., मू., श्र., ध., रे. रो., अश्वि, पुन, उ.फा., ह., स्वा., अनु., मू., उषा, श्र, श., उ.भा., रेव. रो., भृ., म., उ. फा., ह., स्वा., अनु., मू., उ.षा., उ.भा., रेव. व्रताय राशयो द्वयंगाः स्थिराश्चापि वृषं विना । मकरश्च प्रशस्याः स्युर्लग्नांशादिषु नेतरे ॥ अन्वय :- व्रताय लग्नांशादिषु द्वयङ्गाः (द्विस्वभावाः ) वृषं विना स्थिराः अपि मकरश्च नेतरे । दीक्षालग्न में ग्रहों की श्रेष्ठ स्थिति Jain Education International अर्थ :- दीक्षा के लग्न में एवं लग्न नवांश में द्वयंग (मिथुन, कन्या, धन, मीन) वृष को छोड़कर स्थिर (सिंह, वृश्चि. कुंभ) और मकर ये राशियाँ शुभ हैं अन्य शुभ नहीं । [ ९९ प्रशस्याः स्युः दीक्षायां तरणिर्धन २ त्रि ३ तनया ५ रि ६ स्थः शशी द्वि २ त्रि ३ षट् ६- व्योम १० स्थ ४, क्षितिभूस्त्रि ३ षड् ६ दशभगो १० ज्ञेज्यौ व्यथा १२ ष्टो ८ ज्झितौ शिक्रोऽन्त्यारि १२, ६ सुत ५ त्रि ३ धर्म ९ धन २ गो मन्दो धन २ भ्रातृ ३ षट् ६ पुत्र ५ छिद्र ८ गतश्च शोभनतमः सर्वे च लाभस्थिता । अन्वय - दीक्षायां (दीक्षावसरे) लग्नकुण्डल्याम् तरणि: धनत्रिनयारिस्थ : (लग्नाद् द्वितीय पञ्चमषष्ठस्थानगतः) शशी द्वित्रिषड्व्योमस्थः (लग्नाद् द्वितीयतृतीयषष्ठदशमस्थानगतः ) क्षितिभूः (भौमः ) त्रिषड्दशमगः, ज्ञेज्यौ (बुधगुरु) व्ययाष्टोज्झिपौ ( द्वादशाष्टमस्थानातिरिक्तस्थानगौ १, २, ३, ४, ५, ६, ७, ८, ९, १०, ११ एषु स्थानेषु) शुक्रः अन्त्यारिसुतत्रिधर्मधनगः (द्वादशषष्ठपञ्चमतृतीयनवमद्धितीय स्थानगतः ) मन्दः धनभ्रातृ षटपुत्रच्छिद्रगत: ) (द्वितीयतृतीयषष्ठपंचमाष्टमस्थानगतः) शोभनतम : (भवति) सर्वे च ग्रहाः लाभस्थिता: ( एकादशस्थानगताः) श्रेष्ठफलदाः भवन्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy