SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ८४ ] मुहूर्तचिन्तामणिकार के मत से उक्त दोषों का परिहार - (मु.चि.वि.प्र. ६८) एकार्गलोपग्रहपातलत्ताजामित्रकर्त्तर्युदयास्तदोषाः नश्यन्ति चन्द्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषा ॥ अन्वय यथा अर्काभ्युदये दोषा (रात्रि: नश्यति) तथा एकार्गलोपग्रहपातलत्ताजामित्रकर्त्तर्युदयास्तदोषाः लग्ने चन्द्रार्कबलोपपन्ने ( सति) नश्यन्ति । अर्थ - जिस प्रकार सूर्योदय होते ही रात्रि नष्ट हो जाती है, उसी प्रकार यदि लग्न चन्द्र एवं सूर्य बल से युक्त हो तो एकार्गल, उपग्रह, पात, लत्ता, जामित्र कर्तरी एवं उदयास्त ये सभी नष्ट हो जाते हैं। और भी - (मु.चि.वि.प्र. ६९वाँ श्लोक ) उपग्रह कुरुबाह्निकेषु कलिङ्गबङ्गेषु च पातितं भम् । सौराष्ट्रशाल्वेषु च लत्तितं भं त्यजेत्तु विद्धं किल सर्वदेशे ॥ अन्वय - कुरुबाह्लिकेषु उपग्रहर्क्ष, कलिङ्गबंगेषु पातितं भम्, सौराष्ट्र शाल्वेषु च लत्तितं भं त्यजेत् विद्धं नक्षत्रं तु सर्वदेशे त्यजेत् किल । [ मुहूर्तराज अर्थ - कुरुदेश तथा बाह्लीक देश में उपग्रहग्रस्त नक्षत्र का, जगन्नाथपुरी प्रदेश तथा बंगाल में एवं बिहार में पात (चण्डीशचण्डायुधनामक) दोष से दुष्ट नक्षत्र का, काठियावाड और शाल्वदेश में लत्तादोषयुक्त नक्षत्र का त्याग करना चाहिए, परन्तु विद्ध नक्षत्र का तो सभी देशों में निश्चयपूर्वक त्याग करना ही चाहिए। वराह मत से परिहार युतिदोषो भवेद्गौडे, जामित्रस्य च यामुने । वेधदोषस्तु विन्ध्याख्ये देशे नान्येषु केषु वै ॥ अन्वय - युतिदोषः गौडदेशे भवेत् जामित्रस्य प्रभावः यामुने देशे वेधदोष: विन्ध्याख्ये (विन्ध्य प्रदेशे ) देशे अन्येषु केषुचिदपि देशेषु नहि । अर्थ - युतिदोष गौडदेश मे, जामित्रदोष यमुनातटवर्ती प्रदेश में और वेधदोष विन्ध्य प्रदेश में प्रभावी होते हैं, अन्य किन्हीं प्रदेशों में नहीं । मांगलिक कार्यों में अष्टदोषादि अनेक दोषों का परिहार- (मु.चि.वि.प्र. श्लो. ८९वाँ ) अब्दायनर्तुतिथिमासमपक्षदग्धतिथ्यन्धकाणबधिराख्यमुखाश्च दोषाः । नश्यन्ति विद्गुरुसितेष्विह केन्द्रकोणे, तद्वच्च पापविधुयुक्तनवांशदोष ॥ - अन्वय अब्दायनर्तुतिथिमासभपक्षदग्धतिथ्यन्धकाणबधिराख्यमुखाश्च दोषाः तद्वच्च पापविधुयुक्तनवांशदोषः इह विद्गुरुसितेषु केन्द्र कोणे (१, ४, १०, ९, ५ स्थानेषु) सत्सु नश्यन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy