SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १२२ ७. अधिगमंति व अत्था, अणेण' अधिगं व गयणमिच्छति । अधिगं वर साहु गच्छति, तम्हा अज्भयणमिच्छति ॥ ८. जह दीवा दीवसयं, पदिप्पए सो य दिप्पती' दीवो । दीवसमा आयरिया, दिप्पंति परं च दीवेंति ॥ ९. भावे पसत्थमियरो, नाणादी कोहमादिओ कमसो | आउत्ति आगमोत्ति य, लाभोत्ति य होंति एगट्ठा || १०. पल्हत्थिया अपत्था", तत्तो उप्पिट्टणा अपत्थयरी | निप्पीलणा अपत्था, तिन्नि अपत्थाई पोत्तीए || ११. अट्ठविहं कम्मरयं. पोराणं जं" खवेइ जोगेहि । एयं भावज्झयणं १२, णेयव्वं Sagar || १२. सुतखंधे ३ निक्खेवं णामादि चउव्विहं परूवेउं ॥ 'नामाणि य अहिगारे १४, अज्झयणाणं पवक्खामि १५ ।। १३. विणयसुयं च परीसह, चउरंगिज्जं असंखयं चेव'" । अकाममरणं नियंठि ̈, ओरब्भं काविलिज्जं च ॥ १४. नमिपव्वज्ज६ दुमपत्तयं च, बहुसुयपुज्जं तहेव हरिएसं ॥ 'चित्तसंभूति उसुयारिज्ज २०, सभिक्खु" "समाहिठाणं २२ च । मियचारिया नियंठिज्जं । केसिगोतमिज्जं च ॥ १५. पावसमणिज्जं तह संजइज्जं समुद्दपालिज्जं १. इमेण (ला, ह) । २. (ला) । ३. दशनि २७ । ४. ०प्पई (ला, ह) । ५. दिप्पए (शां) । ६. अप्पं च (शां) । ७. दीवंति (शां), अनुद्वा ६४३ | १, दशनि २८ । ८.० मादितो (ला), मकारस्यालाक्षणिकत्वात् क्रोधादिकः (शांटी प ६ ) ९. आतोत्ति (ला) । १०. अमत्था (ह) । ११. जो (ह) । १२. ०झयणं (शां) । १३. सुतक्खंधे (ला) । रहनेमिज्ज२४ Jain Education International १४. णामाणहिगारे विय (ह) । १५. इस गाथा का चूर्णि में संकेत नहीं है किन्तु संक्षिप्त व्याख्या प्राप्त है । १६. होइ (ह) । १७. नियंठिज्जं (ह) । १८. १३-१७ तक की गाथाओं के लिए चूर्णि में "विणयसुयं च परीसह जाव जीवाजीवाभिगमोत्ति" मात्र इतना उल्लेख है । निर्युक्तिपंचक १९. ०पवज्जा (ह) | २०. चित्तसंभूतोसुया० (ला), ०संभूय उसु० (ह) । २१. भिक्खु (ला, ह) । २२. ० हिट्ठाणं (ला) । २३. संजईज्जं (शां) । २४. ०मीयं (शां, ह) । For Private & Personal Use Only www.jainelibrary.org
SR No.001929
Book TitleNiryukti Panchak Part 3
Original Sutra AuthorBhadrabahuswami
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1999
Total Pages856
LanguagePrakrit, Hind
ClassificationBook_Devnagari, Agam, Canon, Ethics, G000, & G001
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy