SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 86 ३४५ सम्भू (सृम्भ) हिंसायाम् ।। १ सरिसृ-म्भीति, म्ब्धि, ब्धः, भति, म्भीषि, म्प्सि, ब्ध:, ब्ध, म्भीमि, म्भ्मि, भ्वः, ध्मः ॥ २ सरिसृभ्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ सरिसृम्भीतु, ब्यु, ब्यात्, ब्धाम् भतु, ब्धि, ब्धात्, ब्धम्, ब्ध, म्भाणि, म्भाव, म्भाम ॥ ४ असरिसृ-म्भीत्, न्, ब्धाम् भुः, म्भी, न्, ब्धम्, ब्ध, म्भम्, भ्व, भ्म ॥ ५ असरिसृम्भू ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म ।। ६ सरिसृम्भा - ञ्चकार इ० ॥ म्भभूव इ० ।। मास इ० ।। ७ सरिसृभ्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ सरिसृम्भिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ सरिसृम्भिष्य्-अति, अतः अन्ति असि अथः अथ । आमि, आवः, आमः ।। १० असरिसृम्भिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्, , आव, आम।। ३४६ त्रिभू (खि) हिंसायाम् ।। १ से- स्रेब्धि, स्त्रिभीति, स्त्रिब्ध, स्त्रिभति, स्त्रिभीषि, सेप्सि, स्रिब्धः, त्रिब्ध, त्रिभीमि, सेमि, त्रिभ्वः, त्रिभ्मः ॥ २ सेविभूयात्, याताम् यु याः, यातम् यात याम्, याव, याम ॥ ३ सेखे, सेखि भीतु ब्धात् ब्धाम् भतु, ब्धि, व्यात्, व्यम् ब्ध, भाणि भाव, भाम॥ ४ असे सेप, त्रिभीत् खिब्धाम् त्रिभुः त्रिभीः, खेप् स्रिब्धम्, त्रिब्ध, स्त्रिभम्, त्रिभ्व, स्त्रिभ्म ।। ५ असेस्स्रेभ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ सेनेमा अकार इ० ॥ म्भभूव इ० ॥ मास इ० ॥ ७ सेस्त्रिभ्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ सेोभिता-" रौ, र सि स्थः, स्थ। स्मि, स्वः स्मः ।। ९ सेोभिष्य्-अति, अतः अन्ति असि, अथः अथ आमि ', , - आवः, आमः ॥ १० असेस्त्रेभिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ३४७ षिम्भू (सिम्भ्) हिंसायाम् || १ सेषि-म्भीति, म्ब्धि, ब्धः, भति, म्भीषि, म्प्सि, ब्धः, ब्ध, म्भीमि, म्भ्मि, भ्वः, ध्मः ॥ २ सेविभूयात्, याताम् यु याः, यातम् यात याम्, याव याम ।। ३ सेषि-म्भीतु म्ब्यु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, ब्ध, म्भाणि, म्भाव, म्भाम ।। ४ असेषि-म्भीत् न, ब्धाम् भुः भी, नू, ब्धम्, ब्ध, म्भम्, भ्व, भ्म ॥ ५ असेषिम्भू-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ सेविम्भाञ्चकार इ० ॥ म्भभूव इ० ॥ मास इ० ॥ :, ८ ७ सेविध्या-तु स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ।। सेषिम्भिता - ", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ सेपिम्भिष्य्-अति, अतः अन्ति । असि, अथः अथ आमि आवः, आमः ।। , , १० असेपिम्भिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्, आव, आम ।। ३४८ भर्म (भर्भ) हिंसायाम् ।। १ वाभ-भीति, ब्धि, वर्धः, भंति, भीषि, प्सि, वर्धः, वयं, भमि, मि, र्ध्वः, र्मः ॥ २ याभर्भूयात्, याताम् युः या बातम् यात याम्, याव , याम ।। ३ याभ-भीतु, धुं व्धांत, व्यम्, भंतु, ब्धि, धत् कम् ब्र्ध, भणि, र्भाव, भम ।। ४ अबाभ- भत्, र्पू, ब्र्धाम्, र्भु, भः, प्, ब्र्धम्, ब्र्ध, र्भम्, र्ध्व ॥ ५ अवाभर्भू-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व इष्म ॥ ६ वार्माकार इ० ॥ म्बभूव ३० ॥ मास ३० ।। , ७ बाभर्थ्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ बाभर्भिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ वाभर्भिष्य्-अति, अतः, अन्ति। असि, अथः अथ आमि आवः, आमः ।। १० अवाभर्भिष्य्-अत् अताम्, अन् अः, अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy