SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (भ्वादि) ३४९ शुम्भू (शुम्भ) भाषणे च।। ३५१ जभ (जम्भ) मैथुने।। १ शोशु-म्भीति, म्ब्धि, ब्धः, भति, म्भीषि, म्प्सि, ब्धः, ब्ध, १ जञ्ज-भीति, ब्धि, ब्धः, भति, भीषि, प्सि, ब्धः, ब्ध, भीमि, म्भीमि, म्भ्मि, मभ्वः, म्भमः।। भ्मि, भ्वः, भ्मः।। २ शोशुभ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ जञ्जभ-यात्, याताम्, यु: । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ शोशु-म्भीतु, म्ब्धु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, | ३ जञ्ज-भीतु, ब्यु, ब्धात्, ब्याम्, भतु, ब्धि, ब्धात्, ब्धम्, ब्ध, म्भाणि, म्भाव, म्भाम।। । ब्ध, भाणि, भाव, भाम।। ४ अशोशु-म्भीत्, न्, ब्धाम्, भुः, म्भी:, न्, ब्धम्, ब्ध, | ४ अजञ्ज-भीत्, प, ब्धाम्, भुः, भीः, प्, ब्धम्, ब्ध, भम्, म्भम्, भ्व, भ्म।। भ्व, भम।। ५ अशोशुम्भ-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अजञ्जभ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शोशुम्भा-चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ जञ्जभा-अकार इ० ।। म्बभूव इ०।। मास इ०।। ७ शोशुभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ जञ्जभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शोशुम्भिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्व:, ८ जञ्जभिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। स्मः।। ९ जञ्जभिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ शोशुम्भिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आवः, आमः ।। १० अजञ्जभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशोशुम्भिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३५२ चमू (चम्) अदने॥ ३५० यभं (यभ्) मैथुने।। १ च-ञ्चमीति, ञ्चन्ति, ञ्चान्तः, ञ्चमति, ञ्चमीषि, चंषि, ञ्चान्थः, १ याय-भीति, ब्धि, ब्धः, भति, भीषि, प्सि, ब्धः, ब्ध, | चान्थ, ञ्चमीमि, अन्मि, ञ्चन्वः, अन्मः।। भीमि, भ्भि, भ्वः, भ्मः।। २ चञ्चम्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ यायभ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ च-ञ्चमीतु, ञ्चन्तु, ञ्चान्तात्, चान्ताम्, चमतु, ञ्चांहि, ३ याय-भीतु, ब्धु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, ब्ध, भाणि, भाव, भाम।। चान्तात्, ञ्चान्तम्, ञ्चान्त, ञ्चमानि, ञ्चमाव, ञ्चमाम।। ४ अयाय-भीत्, प, ब्धाम, भुः, भीः, प, ब्धम्, ब्ध, भम्, ४ अच-चमीत्, चन्, ञ्चान्ताम्, ञ्चमुः, ञ्चमीः, ञ्चन्, ञ्चान्तम्, भ्व, भ्म।। चान्त, ञ्चमम्, चन्व, ञ्चन्म।। ५ अयायाम, अयायभ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ५ अचञ्चम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ चञ्चमा-ञ्चकार इ० ।।म्बभूव इ०।। मास इ०।। ६ यायभा-ञ्चकार इ० ।। भ्वभूव इ० ।। मास इ०।। ७ यायभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ चञ्चम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ यायभिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ चञ्चमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ यायभिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ चञ्चमिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आम:|| आवः, आमः।। १० अयायभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचञ्चमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy