SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ 465 नामधातुप्रक्रिया (णिङ्प्रत्ययान्त) वर्णशब्द: कुङ्कम, ब्राह्मणादिजातो, शुक्लादिरूपे वर्णे, न प्रादिरिति उदोन धात्ववयवत्वम्।। अकाराद्यक्षरे यशसि, अङ्गरागे, गुणे, स्वर्णे, विलेपनद्रव्ये, कृतं गृहातीति कतयति उपकार स्वीकरोतीत्यर्थः। विलेपने, स्तृतौ, गीतक्रमे, तालभेदे, चित्रे च वर्तते।। ३० कृति-धातोरूपाणि।। हस्तेनापक्षिपतीति अपहस्यति। १ कृतय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। २८ अप-हस्ति-धातोरूपाणि।। २ कृतये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। १ अपहस्तय-ति, तः, न्ति। सि, थः, था आमि, आवः, ३ कृतय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आमः।। आम।। अपहस्तये-त, ताम, यः। :. तम. त। यम. व. म।। ४ अकृतय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ अपहस्तय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, ५ अचकृत-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आव, आम।। ६ कृतया-कार, इ० ।। म्बभूव, इ० ।। मास, इ०।। ४ अपाहस्तय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ७ कृत्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ५ अपाजहस्त-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ कृतयिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६ अपहस्तया- ञ्चकार, इ०॥ म्बभूव, इ० ।। मास, इ० ।। | ९ कतयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव ७ अपहस्त्या - त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, आमः।। स्म।। १० अकृतयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ अपहस्तयिता-", रौ, र:। सि, स्थः, स्था स्मि, स्व:, समानलोपित्वेन सन्वत्कार्याभावः ।। स्मः ।। गालोडितमाचष्टे करोति वा गालोडयति। ९ अपहस्तयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ३१ गालोडि-धातोरूपाणि।। आमः। १ गालोडय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, १० अपाहस्तयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। न प्रादिरिति अपस्य न धात्ववयवत्वम्।। तूस्तानि उद्वहतीति उत्तूस्तयति केशान्, विजटी करोतीत्यर्थः। २ गालोडये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ गालोडय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, __ २९ उद्-तूस्ति-धातोरूपाणि।। आव, आम।। १ उत्तूस्तय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। | ४ अगालोडय-त, ताम्, न्। :, तम्, ताम्, आव, आम।। २ उत्तूस्तये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ५ अजगालोड-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ उत्तूस्तय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, | ६ गालोडया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।। आव, आम।। | ७ गालोड्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, ४ उदतूस्तय-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ५ उदतुतूस्त- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ गालोडयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्व:, ६ उत्तूस्तया- ञ्चकार, इ०।। म्बभूव, इ० ।। मास, इ०।। स्मः ।। ७ उत्तूस्त्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। । ९ गालोडयिष्य- ति, तः, न्ति। सि, थः, था आमि, आव: ८ उत्तूस्तयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। । आमः ।। ९ उत्तूस्तयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | १० अगालोडयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। गालोडितशब्दो गोदोहने, विलोडने, वाग्विवेचने च वर्तते। १० उदतूस्तयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम॥ श्वेताश्वअश्वतर " ३-४-४५-इत्यादिना इतस्यलुक्। न च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy