SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 464 १० अकृष्णयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। कृष्णशब्दो वासुदेवे, वेदव्यासे अर्जुने, काके, कोकिले, नीले करमर्दके वृक्षे, नीलवति च वर्तते ।। प्रमाणं करोतीति प्रमाणयति साक्षिणम् । २४ प्रमाणि धातोरूपाणि ।। १ प्रमाणयति, तः न्ति। सि, थः था आमि, आव, J आमः ।। २ प्रमाणये तु ताम्, युः तम्, त यम्, व, म - ३ प्रमाणय तु/तात्, ताम् न्तु तात् तम् त। आनि आव, आम ।। ४ प्रामाणय-त्, ताम्, न्, तम्, तम्, आव, आम॥ ५ प्राममाण- तू, ताम्, न्, तम्, ताम्, आव, आम ६ प्रमाणया - ञ्चकार, इ० ।। म्बभूव, इ० ॥ मास, इ० ।। ७ प्रमाण्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म।। ८ प्रमाणयिता" रौ र सि. स्थः स्थ स्मि, स्वः स्मः ॥ ९ प्रमाणयिष्यति, तः न्ति सि, थ, थ आमि आव " आमः ॥ १० प्रामाणविष्य तु ताम्, न्, तम्, तम, आव, आम ॥ न प्रादिरिति प्रशब्दस्य न धात्ववयत्वम् समानलोपित्वात् उपाऽन्त्यहस्वाभावः सन्वत्कार्य्याभावक्ष॥ 1 लवणं लवणरसयुक्तं करोतीति लवणयति सूपम् । २५ लवणि धातोरूपाणि ।। १ लवणयति, तः न्ति। सि, थः, थ आमि आव आमः ।। २ लवणये- त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ लवणय तु/तात्, ताम् न्तु /तात् तम् त आनि आव, आम ।। ४ अलवणय-त्, ताम्, न्, तम्, तम्, आव, आम ५ अललवण तु ताम्, न्, तम्, त। म्, आव, आम ॥ ६ लवणया - ञ्चकार, इ० ॥ म्बभूव, इ० ॥ मास, ३० ॥ ७ लवण्या- त् स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ८ लवणयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ॥ ९ लवणयिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अलवणयिष्य तु ताम्, न्, तम् त। म्, आव, आम।। Jain Education International धातुरत्नाकर चतुर्थ भाग अलवणं लवणं करोतीति लवणयतीत्यादि च्व्यर्थे एवेति समानलोपत्वात् उपाऽन्त्यहस्वाभावः कञ्चित् । सन्वत्कार्थ्याभावश्च ।। श्लक्ष्णं चिक्कणं करोतीति श्लक्ष्णयति वस्त्रम् । २६ श्लक्ष्ण धातोरूपाणि ।। १ श्लक्ष्णय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ श्लक्ष्णये तु ताम्, युः । ३ श्लक्ष्णय तु/तात्, ताम्, आव, आम।। ४ अश्लक्ष्णय-त्, ताम्, न्, म्, तमू, आव, आम॥ ५ अशश्लक्ष्ण- तु ताम्, न्, तम्, त म्, आव, आम ।। ६ श्लक्ष्णया शकार, इ० ।। म्बभूव इ० ॥ मास, ३० ॥ तम्, त यम्, व, म न्तु।: तात् तम् त। आनि ७ श्लक्ष्ण्या- त्, स्ताम्, सुः ।, स्तम्, स्त, । सम्, स्व, स्म ।। ८ श्लक्ष्णयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ श्लक्ष्णयिष्यति, तः न्ति सि, थ था आमि आव आमः ॥ १० अश्लक्ष्णयिष्य तु ताम्, न्, तम् तम्, आव, आम।। अश्लक्ष्णं श्लक्ष्णं करोतीति श्लक्ष्णयतीत्यादि व्यर्थे एवेति कश्चित् ॥ ५ ६ १ वर्णयति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ वर्णये तु ताम् युः । तम्, त यम्, व म।। । ३ वर्णय तु/तात्, ताम्, न्तु /तात् तम् त। आनि आव वर्ण गृह्णातीति वर्णयति । २७ वर्णि - धातोरूपाणि ।। आम ।। ४ अवर्णयत्, ताम्, न् तम् तम्, आव, आम।। अववर्ण तु ताम्, न्, तम्, त म्, आव, आम।। वर्णया - ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ वर्ष्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ " वर्णयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः स्मः ॥ ९ वर्णयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः For Private & Personal Use Only आमः ॥ १० अवर्णयिष्य तु ताम्, न्, तम्, त म्, आव, आम।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy