SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 452 अकृपावान् कृपावान् भवतीति कृपायते कृपायति । १४ कृपाय धातोरूपाणि । परस्मैपदे - १ कृपायति, तः न्ति । सि, थः, थ आमि आवः, आमः ॥ २ कृपाये तु ताम् युः । तम्, त यम्, व म।। ३ कृपाय तु/तात्, ताम्, न्तु तात्, तम्, त आनि, आव, आम ॥ ४ अकृपाय-त्, ताम्, न्, तम्, तम, आव, आम ५ अकृपाय ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ६ कृपाया- ञ्चकार, इ० ॥ म्बभूव, इ० ॥ मास, इ० ॥ ७ कृपाय्या तु स्ताम् सुः ८ कृपायिता, रो, र ९ कृपायिष्य- ति, तः, स्तम्, स्त, सम्, स्व, स्म ॥ सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ न्ति । सि, थ, थ। आमि, आवः ', आमः ॥ १० अकृपायिष्य- तू, ताम्, न्, तम्, त । म्, आव, आम ।। आत्मनेपदे १ कृपा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ कृपाये - त, याताम्, रन्, थाः, याथाम्, ध्वम् य, वहि, महि । ३ कृपा यताम्, येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै, यामहै ।। ४ अकृपा-यत, येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि ।। ५ अकृपायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ कृपाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ कृपाविषीष्ट, यास्ताम्, रन् ष्ठा, यास्थाम्, द्वम्, ध्वम्, य, वहि, महि ।। ८ कृपायिता- ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ कृपायिष्यते ष्येते, ष्यन्ते, व्यसे, ध्येथे ष्यध्वे ष्ये, व्यावहे ष्यामहे ।। Jain Education International १० अकृपायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि ।। " धातुरत्नाकर चतुर्थ भाग अकरुणावान् करुणावान् भवतीति करुणायते, करुणायति । १५ करुणाय - धातोरूपाणि ॥ परस्मैपदे १ करुणाय-ति, तः, न्ति । सि, थः, था आमि, आवः, आमः ॥ २ करुणाये तु ताम्, युः ३ करुणाय तु/तात्, ताम्, आव, आम ।। ४ अकरुणाय-त्, ताम्, न् अकरुणाय् इत इष्टाम् इष्व, इष्म ।। ५ तम् त। यम्, व म न्तु तात् तम् त आनि तम् तम् आब, आम॥ इषुः For Private & Personal Use Only ई, इष्टम्, इष्ट, इषम्, ६ करुणाया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ करुणाय्या त्, स्ताम् सुः । स्तम्, स्त, । सम्, स्व, स्म ।। } ८ करुणायिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ करुणायिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अकरुणायिष्य- त्, ताम्, न् । तम् त। म्, आव, आम ॥ आत्मनेपदे १ करुणा यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ करुणाये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ करुणा यताम्, येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ अकरुणायत, येताम् यन्त, यथा, येथाम् यध्वम्, ये यावहि यामहि ।। ५ अकरुणायि-ष्ट, षाताम्, षतं, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, पि, प्वहि ष्महि ।। ६ करुणाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ करुणायिषीष्ट यास्ताम्, रन्, ष्ठा, यास्थाम, दवम्, ध्वम्, य, वहि, महि ।। ८ करुणायिता - ", रौ, रः, से, साधे, ध्वे, हे स्वहे, स्महे ।। ९ करुणायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अकरुणायिष्यत ष्येताम् ष्यन्त, घ्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy