________________
452
अकृपावान् कृपावान् भवतीति कृपायते कृपायति । १४ कृपाय धातोरूपाणि । परस्मैपदे
-
१ कृपायति, तः न्ति । सि, थः, थ आमि आवः, आमः ॥ २ कृपाये तु ताम् युः । तम्, त यम्, व म।।
३ कृपाय तु/तात्, ताम्, न्तु
तात्, तम्, त आनि, आव,
आम ॥
४ अकृपाय-त्, ताम्, न्, तम्, तम, आव, आम
५ अकृपाय ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, इषम्, इष्व,
इष्म ||
६ कृपाया- ञ्चकार, इ० ॥ म्बभूव, इ० ॥ मास, इ० ॥
७ कृपाय्या तु स्ताम् सुः ८ कृपायिता, रो, र ९ कृपायिष्य- ति, तः,
स्तम्, स्त, सम्, स्व, स्म ॥ सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ न्ति । सि, थ, थ। आमि, आवः
',
आमः ॥
१० अकृपायिष्य- तू, ताम्, न्, तम्, त । म्, आव, आम ।। आत्मनेपदे
१ कृपा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ कृपाये - त, याताम्, रन्, थाः, याथाम्, ध्वम् य, वहि, महि ।
३ कृपा यताम्, येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै, यामहै ।।
४ अकृपा-यत, येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि ।।
५ अकृपायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।।
६ कृपाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥
७ कृपाविषीष्ट, यास्ताम्, रन् ष्ठा, यास्थाम्, द्वम्, ध्वम्, य, वहि, महि ।।
८ कृपायिता- ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ कृपायिष्यते ष्येते, ष्यन्ते, व्यसे, ध्येथे ष्यध्वे ष्ये, व्यावहे ष्यामहे ।।
Jain Education International
१० अकृपायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि ।।
"
धातुरत्नाकर चतुर्थ भाग अकरुणावान् करुणावान् भवतीति करुणायते, करुणायति । १५ करुणाय - धातोरूपाणि ॥ परस्मैपदे
१ करुणाय-ति, तः, न्ति । सि, थः, था आमि, आवः,
आमः ॥
२ करुणाये तु ताम्, युः
३
करुणाय तु/तात्, ताम्,
आव, आम ।।
४ अकरुणाय-त्, ताम्, न् अकरुणाय् इत इष्टाम् इष्व, इष्म ।।
५
तम् त। यम्, व म
न्तु
तात् तम् त आनि
तम् तम् आब, आम॥
इषुः
For Private & Personal Use Only
ई, इष्टम्, इष्ट, इषम्,
६ करुणाया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ करुणाय्या त्, स्ताम् सुः । स्तम्, स्त, । सम्, स्व, स्म ।।
}
८ करुणायिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ करुणायिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः
आमः ।।
१० अकरुणायिष्य- त्, ताम्, न् । तम् त। म्, आव, आम ॥ आत्मनेपदे
१ करुणा यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ।
२ करुणाये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि ।
३ करुणा यताम्, येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।।
४ अकरुणायत, येताम् यन्त, यथा, येथाम् यध्वम्, ये यावहि यामहि ।।
५ अकरुणायि-ष्ट, षाताम्, षतं, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, पि, प्वहि ष्महि ।।
६
करुणाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
७ करुणायिषीष्ट यास्ताम्, रन्, ष्ठा, यास्थाम, दवम्, ध्वम्, य, वहि, महि ।।
८ करुणायिता - ", रौ, रः, से, साधे, ध्वे, हे स्वहे, स्महे ।। ९ करुणायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।।
१० अकरुणायिष्यत ष्येताम् ष्यन्त, घ्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।।
www.jainelibrary.org