SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 418 धातुरत्नाकर चतुर्थ भाग ४ अमद्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, । अस्मदिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, यावहि, यामहि ।। वहि, महि।। ५ अमधि- ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, ८ अस्मद्यिता (अस्मदिता)- ",रौ, र:, से, साथे, ध्वे, हे, ध्वम्, षि, ष्वहि, महि।। स्वहे, स्महे ।। अमदि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ध्वम्, षि, |९ अस्मद्यि (अस्मदि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्वहि, महि।। __ष्यध्वे, ष्ये, व्यावहे, ष्यामहे ।। ६ मद्या (मदा)- चक्रे, इ०।। म्बभूव, इ० ।। मास, इ० ।। १० आस्मद्यि (आस्मदि)-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ७ मधिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। य, वहि, महि।। . समिदिवाचरतीति समिध्यते। मदिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, ७५ सम्-इध्य-धातोरूपाणि।। महि।। १ समिथ् –यते, येते, यन्ते, यसे, येथे, 'यध्वे, ये, यावहे, ८ मद्यिता (मदिता)- ",रौ, र:, से, साथे, ध्वे, हे, स्वहे, यामहे ।। स्महे ।। २ समिध्ये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ९ मद्यि (मदि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये, महि।। ष्यावहे, ष्यामहे ।। ३ समिध्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, १० अमधि (अमदि)-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, | यावहै, यामहै।। ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ४ सगैध्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।।२।१।११।। इति। यावहि, यामहि।। मपर्यन्त्स्य अस्मच्छब्दस्य माऽऽदेशः ।। | ५ समैध्यि- ष्ट, षाताम्, षत, ष्ठाः, पाथाम, ड्व म्, ढ्वम्, ध्वम्, षि, ष्वहि, महि॥ आवामिवः, वयमिव, वाचरतीति अस्मद्यते। समैधि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ७४ अस्मद्य-धातोरूपाणि।। ष्वहि, महि।। १ अस्मद् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ६ समिध्या (समिधा)- चक्रे, इ० ।। म्बभूव, इ० ।। मास, यामहे ।। इ०।। २ अस्मद्ये- त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, ७ समिध्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, महि।। ध्वम्, य, वहि, महि।। समिधिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, ३ अस्मद्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, वहि, महि।। यावहै, यामहै।। समिध्यिता (समिधिता)- ",रौ, रः, से, साथे, ध्वे, हे, ४ आस्मद्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, स्वहे, स्महे ।। यावहि, यामहि।। समिध्यि (समिधि)- ष्यते, ध्येते, ष्यन्ते, ष्यसे, ध्येथे, ५ आस्मद्यि षी- ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, | ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे ।। ह्यम्, ध्वम्, षि, ष्वहि, ष्महि ।। १० समैध्यि (समैधि)-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, आस्मदि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ध्वम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। षि, ष्वहि, ष्महि।। न प्रादिरप्रत्ययः ।। ३।३।४। इति सम् रहितस्य धातुसंज्ञा।। ६ अस्मद्या (अस्मदा)- चक्रे, इ० ।। म्बभूव, इ०।। पास, राजेवाचरतीति राजायते। इ०॥ ७ अस्मधिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ७६ राजाय-धातोरूपाणि।। ध्वम्, य, वहि, महि।। १ राजा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy