SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यङ्प्रत्ययान्त) 417 ५ असुपाधि-ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, १० अवधि (अत्वदि)-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ध्वम्, षि, ष्वहि, ष्महि ।। ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। असुपादि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ध्वम्, युवामिव, यूयमिव, वाचरतीति युष्पद्यते। षि, ष्वहि, महि।। ६ सुपाद्या (सुपादा)- चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।। ७२ युष्मद्य-धातोरूपाणि।। ७ सुपाधिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, | १ युष्मद् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, य, वहि, महि।। यामहे ।। सुपादिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, | २ युष्मद्ये- त, याताम्, रन्, थाः, याथाम, ध्वम्, य, वहि, वहि, महि।। महि।। ८ सुपाद्यिता (सुपादिता)- ",रौ, र:. से, साथे, ध्वे, हे, | ३ युष्मद्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, स्वहे, स्महे ।। यावहै, यामहै। ९ सुपाधि (सुपादि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, | ४ अयुष्मद्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ष्ये, ष्यावहे, ष्यामहे ।। यावहि, यामहि।। १० असुपाधि (असुपादि)-ष्यत, ष्येताम्, ध्यन्त, ष्यथाः, ५ अयुष्मधि-ष्ट, षाताम्, पत, ठाः, षाथाम् इद्दवम्, ट्वम्, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। ध्वम्, षि, ष्वहि, महि।। . त्वमिवाचरतीति त्वद्यते। अयुष्मदि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ध्वम्, ७१ तवद्य-धातोरूपाणि।। षि, ष्वहि, महि।। ६ युष्मद्या (युष्मदा)- चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। १ त्वद् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ७ युष्मधिषी- ष्ट, यास्ताम्, रन्, ठाः, यास्थाम्, ढ्वम्, ध्वम्, यामहे ।। २ त्वद्ये- त, याताम, रन्, थाः, याथाम्, ध्वम्, य, वहि, य, वहि, महि।। युष्मदिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, महि।। वहि, महि।। ३ त्वद्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै।। ८ युष्पद्यिता (युष्मदिता)- ",रौ, र:, से, साथे, ध्वे, हे, ४ अत्वद्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, स्वहे, स्महे ।। यावहि, यामहि।। ९ युष्मधि (युष्मदि)- ष्यते, येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ५ अत्वधि- ष्ट, षाताम्, षत, ठाः, षाथाम्, इढ्वम्, ढ्वम्, ष्ये, ष्यावहे, ष्यामहे ।। ध्वम्, षि, ष्वहि, महि।। १० अयुष्मधि (अयुष्मदि)-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, अत्वदि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्येथाम्, ष्यध्वम्, ध्ये, ष्यावहि, ष्यामहि ।। ष्वहि, महि।। अत्र युष्मच्छब्दस्यैकत्वविशिष्टार्थावृत्तित्वान्न त्वाऽऽदेशः ।। ६ त्वद्या (त्वदा)- चक्रे, इ० ।। म्बभूव, इ०।। मास, इ० ।। __ अहमिवाचरतीति मद्यते। ७ त्वद्यिषी- ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, ७३ मद्य-धातोरूपाणि।। य, वहि, महि।। त्वदिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि. | १ मद् -यते, येते, यन्ते, यसे, येथे, यध्वं, ये, यावहे. महि।। ___ यामहे ।। ८ त्वधिता (त्वदिता)- "रौ, रः, से, साथे, ध्वे, हे, स्वहे, | २ मद्ये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, स्महे।। महि।। ९ त्वधि (त्वदि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, | ३ मद्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ष्ये, ष्यावहे, ध्यामहे।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy