SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 353 नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) ९ देवयच्यिष्य (देवधचिष्य)- ति, तः, न्ति। सि, थः, था | ८ राज्यिता (राजिता)-", रौ, र:। सि, स्थः, स्थ। स्मि, स्व:, आमि, आव: आमः।। स्मः।। १० अदेवव्ययिष्य (अदेवद्यचिष्य)-त, ताम्, न्। :, तम्, त। ९ राज्यिष्य (राजिष्य)- ति, तः, न्ति। सि, थः, थ। आमि, म्, आव, आम।। आव: आमः।। चित्रिश्छकारो येन तमिच्छतीति चित्रितच्छयति। १० अराज्यिष्य (अराजिष्य)- त्, ताम्, न्। :, तम्, त। म्, ७३ चित्रितच्छ्य-धातोरूपाणि।। आव, आम।। विषयान् उज्झति त्यजतीति विषयोत्, तमिच्छतीति १ चित्रितच्छय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, विषयोज्झ्यति। आमः।। २ चित्रितच्छये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ७५ विषयोज्झ्य-धातोरूपाणि।। ३ चित्रितच्छय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, | १ विषयोज्झ्य-ति, तः, न्ति। सि, थः, था आमि, आवः, आव, आम।। आमः।। ४ अचित्रितच्छय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ विषयोज्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ५ अचित्रितच्छय (अचित्रितच्छ)- ईत, इष्टाम्, इषुः। ई:, ३ विषयोज्झ्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, इष्टम्, इष्ट, । इषम्, इष्व, इष्म।। आव, आमा ६ चित्रितच्छया (चित्रितच्छा)- ञ्चकार इ० ।। म्बभूव इ०॥ ४ अविषयोज्झ्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। मास इ०।। ५ अविषयोज्झ्य् (अविषयोज्झ्)- ईत, इष्टाम्, इषुः। ई:, ७ चित्रितच्छय्या (चित्रितच्छया)- त्, स्ताम्, सुः। :, स्तम्, इष्टम्, इष्ट, । इषम्, इष्व, इष्म।। स्त, । सम्, स्व, स्म।। |६ विषयोज्झ्य्या (विषयोज्झा)- चकार इ० ।। म्बभूव इ० ।। ८ चित्रितच्छियता (चित्रितच्छिता)-", रौ, रः। सि, स्थः, मास इ०॥ स्थ। स्मि, स्व:, स्मः।। ७ विषयोज्य्या (विषयोज्झ्या )- त्, स्ताम्, सुः। :, स्तम्, ९ चित्रितच्छियष्य (चित्रितच्छिष्य)- ति, तः, न्ति। सि, थः, स्त,। सम्, स्व, स्म।। थ। आमि, आव: आमः।। ८ विषयोज्झ्यिता (विषयोज्झिता)-", रौ, रः। सि, स्थः, १० अचित्रितच्छियष्य (अचित्रितच्छिष्य)- त्, ताम्, न्। :, तम्, | स्थ। स्मि, स्वः, स्मः।। त। म, आव, आम।। | ९ विषयोज्झ्यिष्य (विषयोज्झिष्य)- ति, तः, न्ति। सि, थः, राजते इति राट् तमिच्छतीति राज्यति। थ। आमि, आव: आमः ।। ___७४ राज्य-धातोरूपाणि।। १० अविषयोज्झ्यिष्य (अविषयोज्झिष्य)- त्, ताम्, न्। :, तम्, १ राज्य-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः ।। त। म्, आव, आम।। २ राज्ये- त्, ताम्, युः । :, तम्, त। यम्, व, म।। उपदिष्टो अकारो येन स उपदिष्टब्, तमिच्छतीति ३ राज्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, उपदिष्टञ्यति। आम।। ७६ उप-दिष्टव्य-धातोरूपाणि।। ४ अराज्य-त्, ताम्, न्।:, तम्, ताम्, आव, आम।। ५ अराज्य् (अराज्)- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट,। | १ उपदिष्टज्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। इषम्, इष्व, इष्म।। ६ राज्या (राजा)- ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। २ उपदिष्टज्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ७ राज्य्या (राज्या)- त. स्ताम. सः। : स्तम. स्त.। सम । ३ उपदिष्टव्य- तु/तात्, ताम्, न्तु। :/तात्, तम. त। आनि. स्व, स्म।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy