SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 352 धातुरत्नाकर चतुर्थ भाग ४ असध्यच्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।।। ७२ देवव्यञ्च्य-धातोरूपाणि।। ५ असध्यच्य् (असध्यच्)- ईत, इष्टाम्, इषुः। ईः, इष्टम्, १ देवयच्य-ति. तः, न्ति। सि, थः, थ। आमि, आव:, इष्ट, । इषम्, इष्व, इष्म।। आमः।। ६ सध्यच्या (सध्यचा)- अकार इ० ।। म्बभूव इ० ।। मास | २ देवयज्च्ये- त, ताम, यः। : तम, त। यम, व, म।। इ०।। ३ देवयज्च्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, ७ सध्यच्य्या (सध्यच्या)- त्, स्ताम्, सुः। :, स्तम्, स्त, । आव, आम।। सम्, स्व, स्म।। ४ अदेवव्यञ्च्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ सध्यच्यिता (सध्यचिता)-'", रौ, रः। सि, स्थः, स्थ। ५ अदेवव्यञ्च्य (अदेवयञ्च्)- ईत, इष्टाम्, इपुः । ई:, इष्टम्, स्मि, स्वः, स्मः।। | इष्ट, । इषम्, इष्व, इष्म।। ९ सध्यच्यिष्य (सध्यचिष्य)- ति, तः, न्ति। सि, थः, थ। ६ देवयज्च्या (देवद्याञ्चा)- कार इ० ।। म्बभूव इ० ।। मास आमि, आव: आमः।। १० असध्यच्यिष्य (असध्यचिष्य)- त्, ताम्, न्। :, तम्, त। ७ देवव्यच्य्या (देवाच्या)- त्, स्ताम्, सुः। :, स्तम्, स्त,। म्, आव, आम।। - सम्, स्व, स्म।। सहाञ्चति पूजयतीति सध्यङ्, तमिच्छतीति सध्यञ्च्यति। ८ देवत्र्यञ्च्यिता (देवयञ्चिता)-", रौ, र:। सि, स्थः, स्थ। ७१ सध्यञ्च्य-धातोरूपाणि।। स्मि, स्वः, स्मः॥ १९ देवत्र्यञ्च्यिष्य (देववञ्चिष्य)- ति, तः, न्ति। सि, थः, थ। १ सध्यञ्च्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमि, आव: आमः।। आमः।। १० अदेवत्र्यञ्च्यिष्य (अदेवयञ्चिष्य)- त्, ताम्, न्। :, तम्, २ सध्यञ्च्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ताम, आव, आम।। ३ सध्यञ्च्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, | देवमञ्चति गच्छतीति देवद्यङ्, तमिच्छतीति देवाच्यति। आव, आमा ७२ देवव्यच्य-धातोरूपाणि।। ४ असध्यञ्च्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। | १ देवत्र्यच्य-ति, तः, न्ति। सि, थः, थ। आमि, आव:, ५ असध्यञ्च्य (असध्यञ्च्)- ईत, इष्टाम्, इषुः । ई:, इष्टम्, आमः।। इष्ट,। इषम्, इष्व, इष्म।। २ देवव्यच्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ६ सध्यज्च्या (सध्यञ्चा)- ञ्चकार इ०।। म्बभूव इ० ।। मास ३ देवव्यच्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, इ०।। आव, आम।। ७ मधयच्या (सध्यञ्च्या)-तु, स्ताम्, सुः। :, स्तम्, स्त,। ४ अदेवयच्य-त. ताम. न। :, तम्, ताम्, आव, आमा। सम्, स्व, स्म।। | ५ अदेवव्यच्य (अदेवयच्)- ईत, इष्टाम्, इषुः । ई:, इष्टम्, ८ सध्यञ्च्यिता (सध्यञ्चिता)-", रौ, रः। सि, स्थः, स्था। इष्ट. । इषम, इष्च, इष्म।। स्मि, स्वः, स्मः।। |६ देवयच्या (देवद्यचा)- ञ्चकार इ०।। म्बभूव इ० ।। मास ९ सध्यञ्च्यिष्य (सध्यञ्चिष्य)- ति, तः, न्ति। सि, थः, था | इ०॥ आमि, आव: आमः।। |७ देवयच्य्या (देवाच्या)- त्, स्ताम्, सुः। :, स्तम्, स्त, । १० असध्यञ्च्यिष्य (असध्यञ्चिष्य)- त्, ताम्, न्। :, तम्, । सम्, स्व, स्म।। ताम्, आव, आम।। | ८ देवयच्यिता (देवयचिता)-", रौ, र:। सि, स्थः, स्थ। देवसञ्चति, पूजयतीति देवयङ् तमिच्छतीति देवद्यञ्च्यति॥ | स्मि, स्व:, स्मः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy