SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 334 विभुमिच्छतीति विभुकाम्यति । १२ वि भुकाम्य धातोरूपाणि ।। १ विभुकाम्यति, तः, न्ति सि, थः थ आमि आवः, , आमः ।। २ विभुकाम्ये तु ताम्, युः । तम्, त यम्, व, म।। ३ विभुकाम्य- तु/तात्, ताम्, न्तु आव, आम ।। ४ व्यभुकाम्य-त्, ताम्, न्, तम्, त। म्, आव, आम ।। ५ व्यभुकाम्य्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ विभुकाम्या - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ विभुकाम्या (विधुकाम्य्या) तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ विधुकाम्यिता" रौ र सि स्थः, स्थ स्मि, स्वः, स्मः ॥ ९ विभुकायिष्यति, तः न्ति। सि, थः, थ आमि आव आमः ।। १० व्यभुकाम्यिष्य- तू, ताम्, न्। :, तम्, त। म्, आव, आम।। तात् तम् त। आनि, अत्र "न प्रादिरप्रत्ययः | ३ | ३ | ४ || इति वि-रहितस्य धातुत्वेन तदादावेवाडादिरिति प्रदर्शनार्थमुदाहृतमिदम् ॥" समिधमिच्छतीति समित्काम्यति । १३ सम्-इत्काम्य धातोरूपाणि १ समित्काम्यति, तः न्ति । सि, थः, थ आमि आवः, आमः ।। " २ समित्काम्ये तु ताम्, युः तम् त। यम्, व, म ३ समित्काम्य- तु/तात्, ताम्, न्तु /तात् तम् त। आनि, :11 आव, आम ।। ४ समेत्काम्य तु ताम्, न्, तम्, तमू, आव, आम।। ५ समेत्काम्य् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ समित्काम्या चकार ३० ॥ म्बभूव इ० ।। मास इ० ॥ ७ समित्काम्या ( समित्काम्य्या) - त्, स्ताम्, सुः, स्तम्, स्त, सम्, स्व, स्म ॥ ८ समित्काम्यिता" रौ र सि. स्थः, स्थ स्मि, स्वः, ९ समित्काम्यिष्यति, तः न्ति सि, थः, थ आमि आव ほ आमः ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग १० समेत्काम्यिष्य तु ताम्, न्, तम्, त म्, आव, आम ।। 46 अत्र न प्रादिरप्रत्ययः | ३ | ३ | ४ ।। इति सम् - रहितस्य धातुत्वेन स्वरादित्वाद्धातोरिकारस्य वृद्धौ ह्यस्तन्यामद्यतन्यां क्रियातिपत्तौ च दर्शितानि रूपाणि भवन्तीति प्रदर्शनार्थमिदमुदाहरणम् ॥ १ राजकाम्यति, तः न्ति। सि, थः, थ आमि आव , आमः ।। राजकाम्ये- त्, ताम्, युः । :,, तम्, त । यम्, व, म राजकाम्य- तु/तात्, ताम्, न्तु।: /तात् तम् त आनि आव, आम ।। ४ अराजकाम्य-त्, ताम्, न् ५ अराजकाम्य्- ईत, इष्टाम् इष्व, इष्म ।। २ ३ राजानमिच्छतीति राजकाम्यति ।। १४ राजकाम्य- धातोरूपाणि ।। ६ ७ राजकाम्या - ञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ।। राजकाम्या (राजकाम्य्या)- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ राजकाम्यिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ तम् तम् आव, आम ।। इषुः । ई, इष्टम्, इष्ट, इषम्, ९ राजकाम्पिष्यति, तः न्ति सि, थः, थ आमि आव , आमः ।। १० अराजकाम्यिष्य- त्, ताम्, न्। तम्, त। म्, आव, आम ।। अत्र " नाम्नो नोऽनह्नः । २ । १ । ११ ।। इति नलोपोपदर्शनार्थमुदाहृतम्।। For Private & Personal Use Only वाचमिच्छतीति वाक्काम्यति । १५ वाक्काम्य-धारोरूपाणि ।। १ वाक्काम्यति, तः न्ति । सि, थः थ। आमि आव आमः ।। २ वाक्काम्ये तु ताम्, युः । तम्, त यम्, व, म।। --- ३ वाक्काम्य- तु/तात्, ताम्, न्तु तात् तम् त आनि आव, आम ।। ४ अवाक्काम्य-त्, ताम्, न्, तम् त। म्, आव, आम।। ५ अवाक्काम्य्- ईत, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy