SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 330 धातुरत्नाकर चतुर्थ भाग १ पुत्रमिच्छतीति पुत्रकाम्यति। पुज्ञकाम्य-धातोरूपाणि।। | पुत्रकाम्याम्बभूव पुत्रकाम्याम्बभूवतुः पुत्रकाम्याम्बभूवुः वर्तमाना, लट् Present 1. पुत्रकाम्यांबभूव, पुत्रकाम्यांबभूवतुः, पुत्रकाम्यांबभूवुः पुत्रकाम्यति, पुत्रकाम्यतः, पुत्रकाम्यन्ति। पुत्रकाम्याम्बभूविथ पुत्रकाम्याम्बभूवथुः, पुत्रकाम्याम्बभूव पुत्रकाम्यसि, पुत्रकाम्यथः, पुत्रकाम्यथ। पुत्रकाम्यांबभूविथ, पुत्रकाम्यांबभूवथुः, पुत्रकाम्यांबभूव पुत्रकाम्यामि, पुत्रकाम्यावः, पुत्रकाम्यामः ।। पुत्रकाम्याम्बभूव पुत्रकाम्याम्बभूविव पुत्रकाम्याम्बभूविम सप्तमी, विध्यर्थ, लिङ् Potential 2. पुत्रकाम्यांबभूव, पुत्रकाम्यांबभूविव, पुत्रकाम्यांबभूविम पुत्रकाम्येत्, पुत्रकाम्येताम्, पुत्रकाम्येयुः। पुत्रकाम्ये:, पुत्रकाम्येतम्, पुत्रकाम्येत। पुत्रकाम्यामास, पुत्रकाम्यामासतुः, पुत्रकाम्यामासुः। पुत्रकाम्ययम्, पुत्रकाम्येव, पुत्रकाम्येम।। पुत्रकाम्यामासिथ, पुत्रकाम्यामासथुः, पुत्रकाम्यामास । पञ्चमी, आज्ञार्थ, लोट्, Imperative 3. पुत्रकाम्यामास, पुत्रकाम्यामासिव, पुत्रकाम्यामासिम। आशी:, लिङ् Benedicitve 7. पुत्रकाम्यतु पुत्रकाम्यताम्, पुत्रकाम्यन्तु। पुत्रकाम्यतात्, 'पुत्रकाम्यात्/ पुत्रकाम्यास्ताम्/ पुत्रकाम्यासुः। पुत्रकाम्य्यात्, पुत्रकाम्यास्ताम्, पुत्रकाम्य्यासुः पुत्रकाम्य/ पुत्रकाम्यतम्, पुत्रकाम्यत। पुत्रकाम्यतात्, पुत्रकाम्याः। पुत्रकाम्यास्तम्/ पुत्रकाम्यास्त/ पुत्रकाम्याणि, पुत्रकाम्याव, पुत्रकाम्याम्।। पुत्रकाम्याः, पुत्रकाम्य्यास्तम्, पुत्रकाम्य्यास्त हस्तनी, लङ्, Imperfect 4. पुत्रकाम्यासम्/ पुत्रकाम्यास्व/ पुत्रकाम्यास्म/ अपुत्रकाम्यत्, अपुत्रकाम्यताम्, अपुत्रकाम्यन्। पुत्रकाम्य्यासम्, पुत्रकाम्य्यास्व, पुत्रकाम्य्यास्म अपुत्रकाम्यः, अपुत्रकाम्यतम्, अपुत्रकाम्यत। श्वस्तनी, लुट I. Future 8. अपुत्रकाम्यम्, अपुत्रकाम्याव, अपुत्रकाम्याम।। पुत्रकाम्यिता, पुत्रकाम्यितारौ, पुत्रकाम्यितारः । अास्तनी, लङ्, Aorist 5. पुत्रकाम्यितासि, पुत्रकाम्यितास्थः पुत्रकाम्यितास्थः । अपुत्रकाम्योत्, अपुत्रकाम्यिष्टाम्, अपुत्रकाम्यिषुः । पुत्रकाम्यितास्मि, पुत्रकाम्यितास्वः, पुत्रकाम्यितास्मः। अपुत्रकाम्यी, अपुत्रकाम्यिष्टम्, अपुत्रकाम्यिष्टः । भविष्यन्ती, लुट् II. Future 9. अपुत्रकाम्यिषम्, अपुत्रकाम्मिश्व, अपुत्रकाम्यिष्म।। पुत्रकाम्यिष्यति, पुत्रकाम्यिष्यतः, पुत्रकाम्यिष्यन्ति। पुत्रकाम्यिष्यसि, पुत्रकाम्यिष्यथः, पुत्रकाम्यिष्यथ। __परोक्षा, लिट् Perfect 6. पुत्रकाम्यिष्यामि, पुत्रकाम्यिष्याव:, पुत्रकाम्यिष्यामः । पुत्रकाम्याञ्चकार/ पुत्रकाम्याञ्चक्रतुः। पुत्रकाम्याञ्चक्रुः/ क्रियातिपत्तिः, लुङ्:Conditional 10. पुत्रकाम्यांचकार, पुत्रकाम्यांचक्रतुः, पुत्रकाम्यांचक्रुः अपुत्रकाम्यिष्यत्, अपुत्रकाम्यिष्यताम्, अपुत्रकाम्यिष्यम्। पुत्रकाम्याञ्चकर्थ/ पुत्रकाम्याञ्चक्रथुः। पुत्रकाम्याञ्चक्र/ अपुत्रकाम्यिष्यः, अपुत्रकाम्यिष्यतम्, अपुत्रकाम्यिष्यत। पुत्रकाम्यांचकार्थ, पुत्रकाम्यांचक्रथुः, पुत्रकाम्यांचक्र अपुत्रकाम्यिष्यम्, अपुत्रकाम्यिष्याव, अपुत्रकाम्यिष्याम।। पुत्रकाम्याञ्चकार/ पुत्रकाम्याञ्चकर/ पुत्रकाम्याञ्चकृव/ पुत्रकाम्याञ्चकृम/ १ ननु पुत्रकाम्यादित्यात्राल्लुकः स्थानिवत्त्वेन तद्व्यवधानात् पुत्रकाम्यांचकार। पुत्रकाम्यांचकृव, पुत्रकाम्यांचम "व्यञ्जनात् पञ्चमान्तस्थायाः स्वरूपेवा ।।१।३४७।। इति कथं पुत्रकाम्यांचकार, यकारलगिति चेन्न, यविधिसद्भावादत्र स्थानिवद्भावाभावः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy