SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 317 यङ्लुबन्त प्रक्रिया (त्र्यादि) ७ तास्तीर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ४ अजे-जयीत्, जेत्, जीतात्, जीताम्, जयुः, जयोः, जे:, ८ तास्तरिता, तास्तरीता-", रौ, र:। सि, स्थः, स्थ,। स्मि, जीतम्, जीत, जयम्, जीव, जीम।। स्वः, स्मः।। ५ अजेजाय-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ तास्तरिष्य्, तास्तरीष्य्-अति, अतः, अन्ति। असि, अथः, | इष्म।। अथ। आमि, आवः, आमः ।। | ६ जेजया-अकार इ० ।। म्बभूव इ० ।। मास इ० ।। १० अतास्तरिष्य, अतास्तरीष्य-अत्, अताम्, अन्। अः, अतम्, | ७ जेजीया-त, स्ताम, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। अत।अम्, आव, आम।। ८ जेजयिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १४०९ कृग्श् (कृ) हिंसायाम्। कृत् १२३८ वद्रूपाणि॥ | ९ जेजयिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। १४१० वृग्श् (वृ) वरणे।। १० अजेजयिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ वा-वरीति, वर्ति, वूर्तः, वुरति, वरीषि, वर्षि, वूर्थः, वूर्थ, | आव. आम।। वरीमि, वर्मि, वूर्वः, वूर्मः ।। [ याव, याम।। अन्यमते जा-ज्येति, ज्याति, जीत: इत्यादि।। २ वावूर-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | १४१२ रीश् (री) गतिरेषणयोः। रीड्व् ११०५ वद्रूपाणि।। याम।। ३ वा-वरीतु, वर्तु, वूर्तात्, वूर्ताम्, वुरतु, वूर्हि, वूर्तात्, वर्तम्, | हो । १४१३ लीश् (ली) श्लेषणे। लीड्च् ११५६ वटूपाणि।। वूर्त, वराणि, वराव, वराम।। १४१४ व्लीश् (ब्ली) वरणे।। ४ अवा-वरीत्, वः, वूर्ताम्, वरुः, वरी:, वः, वर्तम्, वूर्त, | १ वे-ब्लयीति, व्लेति, व्लीतः, क्लियति, व्लयीषि, ब्लेषि, वरम्, वूर्व, वूर्म।। व्लीथः, व्लीथ, व्लयीमि, व्लेमि, व्लीवः, व्लीमः ।। ५ अवावार्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | २ वेव्ली-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, इष्म।। याम।। ६ वावरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वावर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ३ वे-लयीतु, ब्लेतु, ब्लीतात्, व्लीताम्, ब्लियतु, ब्लीहि, ८ वावरिता, वावरीता-", रौ, रः। सि, स्थः, स्थ,। स्मि, __ व्लीतात्, व्लीतम्, व्लीत, व्लयानि, व्लयाव, व्लयाम।। स्वः, स्मः॥ ४ अवे-ब्लयीत्, ब्लेत्, व्लीताम्, व्लयुः, व्लयीः, ब्ले:, ९ वावरिष्य्, वावरीष्य-अति, अतः, अन्ति। असि, अथः, ब्लीतम्, ब्लीत, लयम्, व्लीव, व्लीम।। अथ। आमि, आव:, आमः।। ५ अवेव्लाय्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, १० अवावरिष्य्, अवावरीष्य्-अत्, अताम्, अन्। अः, अतम्, | इष्म।। अत।अम्, आव, आम।। ६ वेल्लया-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। १४११ ज्यांश् (ज्या) हानौ।। ७ वेलीया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। १ जे-जयीति, जेति, जीतः, ज्यति, जयीषि, जेषि, जीथः । ८ वेलयिता-'", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। जीथ, जयीमि, जेमि, जीवः, जीमः ।। ९ वेलयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, २ जेजी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, आव:, आमः।। याम।। १० अवेल्लयिष्य-अत्, अताम, अन्। अः, अतम, अताअम्, ३ जे-जयीतु, जेतु, जीतात्, जीताम्, ज्यतु, जीहि, जीतात्, | आव, आम।। जीतम्, जीत, जयानि, जयाव, जयाम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy