SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 316 धातुरत्नाकर चतुर्थ भाग १४०३ दूग्श् (दू) हिंसायाम्।। पक्षे जरी स्थाने 'जरी' इति 'जर' इति च ज्ञेयम्। १ दो-द्रवीति, द्रोति, दूतः, दुवति, द्रवीषि, द्रोषि, दूथः, दूथ, । अन्यमते जा-ग्रहीति, ग्राढि, गृढः इत्यादि।। द्रवीमि, द्रोमि, दूवः, दूमः।। १४०५ पूग्श् (पू) पवने। पूङ् ५५५ वद्रूपाणि।। २ दोदू-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, १४०६ लूगश् (लू) छेदने॥ याम।। १ लो-लवीति, लोति, लूतः, लुवति, लवीषि, लोषि, लूथः, ३ दो-द्रवीतु, द्रोतु, दूतात्, दूताम्, द्रुवतु, दूहि, दूतात्, दूतम्, लूथ, लवीमि, लोमि, लूवः, लूमः ।। दूत, द्रवानि, द्रवाव, द्रवाम।। | २ लोलू-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ४ अदो-द्रवीत्, द्रोत्, दूताम्, द्रवुः, द्रवीः, द्रोः, दूतम्, दूत, याम।। द्रवम्, दूव, दूम।। ३ लो-लवीतु, लोतु, लूतात्, लूताम्, लुवतु, लूहि, लूतात्, ५ अदोद्राव्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इप्व, लूतम्, लूत, लवानि, लवाव, लवाम।। इष्म।। ४ अलो-लवीत्, लोत्, लूताम्, लवु:. लवी:, लोः, लतम, ६ दोद्रवा-चकार इ० ।। म्बभूव इ० ।। मास इ०।। लूत, लवम्, लूव, लूम।। ७ दोद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ दोद्रविता-".रौ. र:। सि. स्थ: स्थ.। स्मि. स्व: स्मः।। | ५ अलोलाव-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, दोदविष्य-अति. अतः अन्ति। असि. अथः. अथ। आमि इष्म।। ६ लोलवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। आवः, आमः।। | ७ लोलूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० अदोद्रविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ८ लोलविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव, आम।। ९ लोलविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १४०४ ग्रहीश् (ग्रह) उपादाने। आव:, आमः।। १ जरी-गढि, गृहीति, गृढः, गृहति, गृहीषि, घर्ति, गृढः, गृढ, | १० अलोलविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, - गृहीमि, गर्झि, गृह्वः, गृह्मः।। आव, आम।। २ जरोगृह-यात्, याताम्, युः। याः, यातम्, यात। याम्, १४०७ धूगश् (धू) कम्पने। धूगट् ११९७ वद्रूपाणि।। याव, याम।। ३ जरीगई, जरीगृ-हीतु, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ढ, १४०८ स्तृग्श् (स्तृ) आच्छादने।। हाणि, हाव, हाम।। | १ ता-स्तरीति, स्तर्ति, स्तीतः, स्तिरति, स्तरीषि, स्तर्षि, ४ अजरी-गृहीत्, घ, गृढाम्, गृहः, गृही:, घर्ट, गृढम्, गृढ, स्तीर्थः, स्तीर्थ, स्तरीमि, स्तार्मि, स्तीर्वः, स्तीर्मः ।। गृहम्, गृह्व, गृह्म।। २ तास्तीर्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ५ अजरीगर्ह-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, याव, याम।। इष्मा ३ ता-स्तरीतु, स्तर्तु, स्तीर्तात्, स्तीर्ताम्, स्तिरतु, स्तीहि, ६ जरीगर्हा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। स्तीर्तात्, स्तीतम्, स्तीर्त, स्तराणि, स्तराव, स्तराम।। ७ जरीगृह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ४ अता-स्तरीत. स्त: स्तीमि. स्तरु:. स्तरी:. स्तः. स्तीर्तम. ८ जरीगर्हिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्व:, स्मः ।। ९ जरीगर्हिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, स्तीर्त, स्तरम्, स्तीर्व, स्तीर्म।। आवः, आमः।। ५ अतास्तार-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, १० अजरीगर्हिष्य-अतु, अताम्, अन्। अः, अतम्, अत।अम्, इष्म।। इष्व, इष्म।। आव, आम।। ६ तास्तरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy