SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 296 १२८८ घुरत् (घुर्) भीमार्थशब्दयोः ॥ १ जो घुरीति, घोर्ति, घूर्त:, घुरति, घुरीषि, घोर्षि, घृर्थ:, पूर्थ, घुरीमि, घोर्मि, घूर्व:, घूर्मः ॥ २ जोघूर्यात्, याताम् युः । याः, यातम् यात । याम्, याव याम ।। ३ जो घोर्तु घुरीतु, घूर्तात्, घूर्ताम्, घुरतु, घूर्हि, घूर्तात्, घूर्तम्, घूर्त, घराणि, घुराव, घुराम ।। ४ अजो- घुरीत्, घो, घूर्ताम्, घुरु: घुरी, घो:, घूर्तम्, घूर्त, घुरम्, घूर्व, घूर्म ।। ५ अजोघोर्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जोघोरा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोघूर्या - त्, स्ताम् सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ जोघोरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ जोघोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अजोघोरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम ।। १२८९ पुरत् (पुर्) अग्रगमने || १ पो- पुरीति, पोर्ति, पूर्त:, पुरति, पुरीषि, पोर्षि, पूर्थः, पूर्थ, पुरीमि, पोर्मि, पूर्व:, पूर्मः ॥ २ पोपूर्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव इष्म ।। ६ पोपोरा - चकार इ० ॥ म्बभूव इ० ।। मास ३० ।। ७ पोपूर्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ पोपोरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ पोपोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि आवः, आमः ॥ १० अपोपोरिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International १२९० मुरत् (मुर्) संवेष्टने || १ मो- मोर्ति, मुरीति, मूर्त:, मुरति, मुरीषि, मोर्षि, मूर्थ:, सूर्य, मुरीमि, मोर्मि, मूर्व:, मूर्मः ॥ २ मोमूर् यात्, याताम् युः । याः, यातम् यात । याम्, याव याम ।। ३ मो-मोर्तु, मुरीतु, मूर्तात्, मूर्ताम्, मुरतु मूर्हि, मूर्तात्, मूर्तम्, मूर्त, मुराणि, मुराव, मुराम ।। ४ अमो-मुरीत्, मोः, मूर्ताम्, मुरुः, मुरी, मो:, मूर्तम्, मूर्त, मुरम्, मूर्ख, मूर्म ॥ ५ अमोमोर्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, धातुरत्नाकर चतुर्थ भाग इष्म || मोमोरा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ॥ मोमूर्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ मोमोरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ मोमोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अमोमोरिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम।। १२९० सुरत् (सुर्) ऐश्वर्यदीप्त्योः ॥ ६ ७ ८ याम ।। याम ।। ३ ३ पो- पोर्तु, पुरीति, पूर्तात् पूर्तम्, पुरतु, पूर्हि, पूर्तात्, पूर्तम्, पूर्त, पुराण, पुराव, पुराम ।। सो-सोर्तु, सुरीतु, सूर्तात्, सूर्ताम्, सुरतु, सूर्हि, सूर्तात्, सूर्तम्, सूर्त, सुराणि सुराव, सुराम ।। ४ ४ अपो- पुरीत्, पोः, पूर्णाम्, पुरुः, पुरी, पो:, पूर्तम्, पूर्त, पुरम्, पूर्व, पूर्म ।। असो- सुरीत्, सो, सूर्ताम्, सुरु, सुरी, सो, सूर्तम्, सूर्त, सुरम्, सूर्व, सूर्म ।। ५ अपोपोर्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषमू, इष्व, ५ असोसोर्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, १ सो- सुरीति, सोर्ति, सूर्त:, सुरति, सुरीषि, सोर्षि, सूर्थः, सूर्थ, सुरीमि, सोर्मि, सूर्वः, सूर्मः ।। २ सोसूर्यात्, याताम् युः । याः, यातम्, यात । याम्, याव इष्म ।। ६ सोसोरा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ सोसूर्या-त्, स्ताम्, सु: । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ सोसोरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ सोसोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० असोसोरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy