SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया ( तुदादि) २ दरीदृभ्- यात्, याताम् युः । या यातम्, यात । याम्, याव, याम ।। ३ दरीद, दरीदृ-भीतु, ब्धात्, ब्धाम् भतु, ब्धि, ब्धात्, ब्धम्, ब्ध, भाणि, भाव, भाम।। ४ अदरी - धर्म्, दृभीत्, दृब्धाम्, दृभुः, दृभी:, धर्पू, दृब्धम्, दृब्ध, दृभम्, दृभ्व, दृभ्म ॥ ५ अदरीदर्भ-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दरीदर्भाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ दरीदृभ्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ दरीदर्भिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ दरीदर्भिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अदरीदर्भिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। पक्षे दरी-स्थाने 'दरि' इति 'दर्' इति च ज्ञेयम् ॥ १२८४ लुभत् (लुभ्) विमोहने ।। लुभच् ११०७ वद्रूपाणि ।। १२८५ कुरत् (कुर्) शब्दे ।। १ चो - कोर्ति, कुरीति, कूर्त:, कुरति कुरीषि, कोर्षि, कूर्थ:, कूर्थ, कुरीमि, कोर्मि, कूर्वः, कूर्मः ॥ २ चोकूर्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चो- कोर्तु कुरीति, कूर्तात्, कूर्ताम्, कुरतु, कूर्हि, कूर्तात्, कूर्तम्, कूर्त, कुराणि, कुराव, कुराम ।। ४ अचो-कुरीत्, कोः, कूर्ताम्, कुरुः, कुरी, को:, कूर्तम्, कूर्त, कुरम्, कूर्व, कूर्म ।। ५ अचोकोर्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोकोरा - चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ चोकूर्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकोरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चोकोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचोकोरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम।। Jain Education International 295 १२८६ क्षुरत् (क्षुर्) विखनने ।। १ चो- क्षुरीति, क्षोर्ति, क्षूर्त:, क्षुरति, क्षुरीषि, क्षोषि सूर्थः, क्षूर्थ, क्षुरीमि, क्षोर्मि, क्षूर्वः, क्षूर्मः ।। २ चोक्षूर्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥ ३ चो - क्षोर्तु, क्षुरीतु, क्षूर्तात्, क्षूर्ताम्, क्षुरतु, क्षूर्हि, क्षूर्तात्, क्षूर्तम्, क्षूर्त, क्षुराणि, क्षुराव, क्षुराम ।। ४ अचो - क्षुरीत्, क्षोः, क्षूर्ताम्, क्षुरुः, क्षुरी:, क्षो:, क्षूर्तम्, क्षूर्त, क्षुरम्, क्षूर्व, क्षूर्म ।। ५ अचोक्षोर्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोक्षोराञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोक्षूर्या - त्, स्ताम् सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ चोक्षोरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ चोक्षोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। .१० अचोक्षोरिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ।। १२८७ खुरत् (खुर्) छेदने च ।। १ चो- खुरीति खोर्ति, खूर्तः, खुरति, खुरीषि, खोर्षि, खूर्थ:, खूर्थ, खुरीमि, खोर्मि, खूर्वः, खूर्मः ॥ २ चोखूर्- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव याम ।। ३ चो-खो, खुरीतु, खूर्तात्, खूर्ताम्, खुरतु, खूर्हि, खूर्तात्, खूर्तम्, खूर्त, खुराणि, खुराव, खुराम ।। ४ अचो- खुरीत्, खोः, खूर्ताम्, खुरुः, खुरी:, खो:, खूर्तम्, खूर्त, खुरम्, खूर्व, खूर्म ।। ५ अचोखोर्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चोखोरा चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चोखूर्या-त्, स्ताम्, सु: 1: स्तम्, स्त। सम्, स्व, स्म ।। ८ चोखोरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोखोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अचोखोरिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy