SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ बलुवन्त प्रक्रिया (भ्वादि) ८११ विक्षि (घिक्ष) संदीपनक्लेशनजीवनेषु ।। १ देधि - श्रीति, ष्टि, ष्ट:, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, क्ष्वः क्ष्मः ॥ २ देषिक्षयात्, याताम् यु याः, यातम् यात याम्, याव, याम ॥ ३ देखि श्रीतु टु शत्, ष्टाम्, क्षतु, डि, ष्टात्, ष्टम्, ष्ट, क्षानि क्षाव, क्षाम || ४ अदेधि-क्षीत् ट्, ष्टाम्, क्षुः, क्षी, ट् ष्टम्, ष्ट, क्षम्, क्ष्व, क्ष्म ।। ५ अदेधिक्ष - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ देधिक्षा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ देधिक्ष्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म । ८ देधिक्षिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ देधिक्षिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अदेविक्षिष्य्-अत्, अताम्, अन् अ अतम्, अत अम् 9 आव, आम ।। ८१२ वृक्ष (वृक्ष) वरणे ।। १ वरीवृ क्षीति, ष्टि, ष्ट, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि श्वः क्ष्मः ।। २ वरीवृक्ष यात्, याताम् युः । याः, यातम्, यात। याम्, याव, याम ।। ३ वरीवृ-क्षीतु ष्टु ष्टात्, ष्टाम्, क्षतु, ड्ढि ष्टात्, ष्टम्, ष्ट, क्षानि, क्षाव, क्षाम ।। ४ अवरीवृक्षीत् ट्, ष्टाम्, क्षुः क्षी, ट् ष्टम्, ष्ट, क्षम्, क्ष्व, क्ष्म ॥ ५ अवरीवृक्ष ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ वरीवृक्षा उकार इ० ।। म्बभूव ३० ।। मास ३० ।। ७ वरीवृक्ष्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ वरीवृक्षिता रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ वरीवृक्षिण्य्-अति, अतः, अन्ति । असि, अथः अथ आमि " " आवः, आमः ।। १० अवरीवृक्षिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। पक्षे वरी-स्थाने 'वरि' इति 'वर' इति च ज्ञेयम् । Jain Education International ८१३ शिक्षि (शिक्ष) विद्योपादाने ।। १ शेशि क्षीति, ष्टि, ष्ट, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि श्वः क्ष्मः ॥ २ शेशिक्षयात्, याताम् युः । याः, यातम् यात याम्, याव, याम ।। ३ शेशिक्षीत, टुष्टात् ष्टाम्, क्षतु ड्डि ष्टात् एम् ए, शानि 199 क्षाव, क्षाम || ४ अशेशि-क्षीत् ट्, ष्टाम्, क्षुः, क्षी, ट् ष्टम्, ष्ट, क्षम्, क्ष्व, क्ष्म ॥ ५ अशिक्ष-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ शिक्षा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शेशिक्ष्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ शेशिक्षिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ शेशिक्षिष्य्-अति, अतः अन्ति असि, अथः अथ आमि आवः, आमः ।। 7 १० अशेशिक्षिष्य्-अत्, अताम्, अन् अ अतम्, अत अम् आव, आम ।। ८१४ मिक्षि (भिक्ष) याञ्चायाम् ।। १ बेभि क्षीति, ष्टि, ष्ट, क्षति, क्षीषि क्षि, ठ, ड, क्षीमि, क्ष्मि, क्ष्वः, क्ष्मः ॥ " २ बेभिक्षु यात्, याताम् यु याः, यातम् यात याम्, याव याम ।। ३ बेभि-क्षीतु, टु, ष्टात्, ष्टाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि क्षाव, क्षाम || ४ अभि-क्षीत् दुष्टाम्, क्षुः क्षी, टू, टम्, ष्ट, क्षम्, श्व, क्ष्म ॥ ५ अवेभिक्षु-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ बेभिक्षा-शकार इ० ॥ म्बभूव इ० ।। मास इ० ॥ , ७ बेभिक्ष्यात् स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ बेभिक्षिता- " रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ", । । ९ बेभिक्षिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अवेभिक्षिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy