SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 198 ८०७ बहुङ् (बन्ह्) वृद्धौ ॥ १ बा बंहीति, बण्डि, बण्ड, बंहति, वहीषि, भट्टि, बण्डः, बण्ढ, बंहीमि, बंह्मि, बंह्नः, बंह्मः ॥ २ बाहूयात्, याताम् यु याः, यातम् यात याम्, याव याम ।। ३ बा- बंहीतु, बण्डु, बण्डात्, बण्डाम्, बंहतु, बण्ढि, बण्डात्, बण्ढम्, बण्ड, हाणि, बहाव, बंहाम।। ४ अवा-बंहीत् भन्, बण्ढाम्, बंहु, बही, भन्, बण्डम् बण्ड, बंहम्, बंह, बा ।। ५ अवाह ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ वावंहा शकार इ० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ बाबया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ बाबंहिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ बाबंहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। " १० अबाबंहिष्य्-अत्, अताम्, अन् अ:, अतम्, अत|अम्, आव, आम।। ८०८ महुङ् (मन्ह) वृद्धी ।। १ मा-मंहीति, मण्ढि, मण्ढः, मंहति, महीषि, मति, मण्ढः, मण्ढ, महीमि, मंझि, मंह्नः, मंह्मः ॥ २ माह यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ मा महीतु, मण्डु, मण्डात्, मण्ढाम्, महंतु, मण्ढि, मण्ढम्, मण्ढ, महाणि, महाव, महाम।। ४ अमा-मंहीत, मन, मण्ढाम्, मंहु, मही, मन, मण्डम्, मण्ढ, महम्, मंह्न, मंा ।। ५ अमाह ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।। ६ मामहा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। 3 ७ मामया-त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म ॥ ८ माहिता- " रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ माहिष्य्-अति, अतः, अन्ति । असि अथः अथ आमि आवः, आमः । " १० अमामहिष्य् अत् अताम्, अन् अ:, अतम्, अत अम् आव, आम ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग ८०९ दक्षि (दक्ष) शैये च ।। १ दाद - क्षीति, ष्टि, ष्ट:, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, क्ष्वः, क्ष्मः ।। २ दादश्यात्, याताम् यु याः, यातम्, यात याम्, याव, याम ।। ३ दाद-क्षीतु, टु, ष्टात्, ष्टाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि क्षाव, क्षाम ॥ ४ अदाद-क्षीत् ट्, ष्टाम्, क्षुः, क्षी, ट् ष्टम्, ष्ट, क्षम्, क्ष्व, क्ष्म ।। ५ अदादक्ष - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दादक्षा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ दादक्ष्या-त् स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ।। ८ दादक्षिता- " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ दादक्षिण्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अदादक्षिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। ८१० घुक्षि (धुक्ष) संदीपनक्लेशनजीवनेषु ।। १ दोष क्षीति, ष्टि, ष्ट, क्षति, क्षीषि क्षि, ष्ठ, ठ, क्षीमि, क्ष्मि, क्ष्वः, क्ष्मः ॥ २ दोघुक्षु यात्, याताम् यु याः, यातम् यात याम्, याव " याम ।। ३ दोघु-क्षीतु ष्टु ष्टात् ष्टाम्, क्षतु वि ष्टात् ष्टम्, ष्ट, क्षानि क्षाव, क्षाम || ४ अदोषु क्षीत् द् ष्टाम्, क्षु, क्षी, टू, टम्, ष्ट, क्षम्, क्ष्व, क्ष्म ॥ ५ अदोक्ष-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व इष्म ।। ६ दोघुक्षा चकार ३० ॥ म्बभूव इ० ।। मास इ० ॥ ७ दोघुक्ष्या- तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म । ८ दोघुक्षिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ दोधुक्षिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अदोषुक्षिष्य्-अत्, अताम्, अन् अ, अतम्, अत । अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy