SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 187 याम।। यङ्लुबन्त प्रक्रिया (भ्वादि) २ पेप्लेव्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ७६६ म्लेवृङ् (म्लेव्) सेवने॥ याम।। १ मे-म्लेवीति, म्लयोति, म्लयूतः, म्लेवति, म्लेवीषि, ३ पे-प्लवीतु, प्लयोतु, प्लयूतात्, प्लयूताम्, प्लेवतु, प्लयूहि, म्लयोषि, म्लयूथः, म्लयूथ, म्लेवीमि, म्लयोमि, म्लयूब:, प्लयूतात्, प्लयूतम्, प्लयूत, प्लेवानि, प्लेवाव, प्लेवाम।। म्लेवः, म्लयूमः।। ४ अपे-प्लेवीत. प्लयोत्, प्लयूताम्, प्लेवुः, प्लेवाः, प्लयोः, २ मेग्लेव-यात. याताम यः। याः यातम. यात। याम. याव, प्लयूतम्, प्लयूत, प्लेवम्, प्लयूएँ, प्लेव, प्लयूम।। ५ अपेप्लेव्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ३ मे-म्लेवीत, म्लयोतु, म्लयूतात्, म्लयूताम्, म्लेवतु, इष्म।। म्लयूहि, म्लयूतात्, म्लयूतम्, म्लयूत, म्लेवानि, म्लेवाव, ६ पेप्लेवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। म्लेवाम।। ७ पेप्लेव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम, स्व, स्म।। । ४ अमे-म्लेवीत्, म्लयोत्, म्लयूताम्, म्लेवुः, म्लेवी:, म्लयोः, ८ पेप्लेविता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। म्लयूतम्, म्लयूत, म्लेवम्, म्लयूर्वं, म्लेव, म्लयूम।। ९ पेप्लेविष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ५ अमेम्लेव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, आवः, आमः।। इष्म।। १० अपेप्लेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ६ मेम्लेवा-शकार इ० ।।म्बभूव इ०।। मास इ०।। आव, आम।। ७ मेम्लेव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। पेप्लेव्यादित्यादौ ये परे पेप्लयूयादित्याद्यपि भवति।। ८ मेग्लेविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७६५ मेवृङ् (मेव्) सेवने।। ९ मेम्लेविष्य्-अति, अतः, अन्ति। असि, अथ:, अथ। आमि, १ मे-मेवीति, मयोति, मयूतः, मेवति, मेवीषि, मयोषि, | आवः, आमः।। मयूथः, मयूथ, मेवीमि, मयोमि, मयूर्वः, मेवः, मयूमः।।। १० अमेम्लेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ मेमेव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, आव, आम।। याम।। मेम्लेव्यादित्यादौ ये परे मेम्लयूयादित्याद्यपि भवति। ३ मे-मेवीतु, मयोतु, मयूतात्, मयूताम्, मेवतु, मयूहि, ७६७ रेवृङ् (रेव्) गतौ। मयूतात्, मयूतम्, मयूत, मेवानि, मेवाव, मेव्राम।। १ रे-रेवीति, रयोति, रयूतः, रेवति, रेवीषि, रयोषि, रयूथः, ४ अमे-मेवीत्, मयोत्, मयूताम्, मेवुः, मेवीः, मयोः, रयूथ, रेवीमि, रयोमि, रयूक्:, रेवः, रयूमः ।। मयूतम्, मयूत, मेवम्, मयूर्वं, मेव, मयूम।। २ रेरेव-यात्, याताम्, युः। याः, यातम्, यात। याम्,. याव, ५ अमेमेव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, याम।। ३ रे-रेवीतु, रयोतु, रयूतात्, रयूताम्, रेवतु, रयूहि, रयूतात्, ६ मेमेवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। रयूतम्, रयूत, रेवानि, रेवाव, रेवाम।।। ७ मेमेव्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। | ४ अरे-रेवीत. रयोत. रयताम, रेवः रेवीः, रयोः, रयतम, ८ मेमेविता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। रयूत, रेवम्, रयूस्, रेव, रयूम।। ९ मेमेविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, भारत-ईत दास दषः। ई. दाम हुए। इषम, इष्व. आवः, आमः।। इष्म।। १० अमेमविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | हरेरेवा-अकार इ० ।। म्बभव इ०।। मास इ०।। आव, आम।। ७ रेरेव्या-त्, स्ताम्, सुः1:, स्तम्, स्त। सम्, स्व, स्म।। मेमेव्यादित्यादौ ये परे मेमययादित्याद्यपि भवति। | ८ रेरेविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy