SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 186 धातुरत्नाकर चतुर्थ भाग ७ चेखेव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ४ अजे-ग्लेवीत्, ग्लयोत्, ग्लयूताम्, ग्लेवुः, ग्लेवीः, ग्लयोः, खेविता-", , रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ग्लयूतम्, ग्लयूत, ग्लेवम्, ग्लयूर्वं, ग्लेव, ग्लयूम।। ९ चेखेविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, । ५ अजेग्लेव्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, आव:, आमः।। इष्म।। १० अचेखविष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ६ जेग्लेवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आव, आम।। ७ जेग्लेव्या-त, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। चेखव्यादित्यादौ ये परे चेखेयूयादित्याद्यपि भवति। ८ जेग्लेविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७६१ गेवृङ् (गेव्) सेवने।। ९ जेग्लेविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। १ जे-गेवीति, गयोति, गयूतः, गेवति, गेवीषि, गयोषि, १० अजेग्लेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, गयूथः, गयूथ, गेवीमि, गयोमि, गयूर्वंः, गेवः, गयूमः ।। आव, आम।। २ जेगेव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, जेग्लेव्यादित्यादौ ये परे जेग्लयूयादित्याद्यपि भवति। याम।। ३ जे-गेवीतु, गयोतु, गयूतात्, गयूताम्, गेवतु, गयूहि, ७६३ पेवृङ् (पेव्) सेवने।। गयूतात्, गयूतम्, गयूत, गेवानि, गेवाव, गेवाम।। १ पे-पेवीति, पयोति, पयूतः, पेवति, पेवीषि, पयोषि, पयूथः, ४ अजे-गेवीत्, गयोत्, गयूताम्, गेवुः, गेवीः, गयोः, गयूतम्, ___पयूथ, पयोमि, पेवीमि, पयूब:, पेवः, पयूमः ।। गयूत, गेवम्, गयूर्वं, गेव, गयूम।। २ पेपेव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ५ अजेगेव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, याम।। इष्म।। ३ पे-पेवीतु, पयोतु, पयूतात्, पयूताम्, पेवतु, पयूहि, ६ जेगेवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। पयूतात्, पयूतम्, पयूत, पेवानि, पेवाव, पेवाम।। ७ जेगेव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ४ अपे-पेवीत्, पयोत्, पयूताम्, पेवुः, पेवी:, पयोः, पयूतम्, ८ जेगेविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। पयूत, पेवम्, पयूर्व, पेव, पयूम।। ९ जेगेविष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ५ अपेपेव-ईत, इषः। ई:, इष्टम, इष्ट। इषम्, इष्व, आव:, आमः।। इष्म।। १० अजेगेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ६ पेपेवा-ञ्चकार इ० ॥म्बभूव इ०।। मास इ०।। आव, आम।। ७ पेपेव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। जेगेव्यादित्यादौ ये परे जेगयूयादित्याद्यपि भवति। ८ पेपेविता-",रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ___ ७६२ ग्लेवृङ् (ग्लेव्) सेवने।। ९ पेपेविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। १ जे-ग्लेवीति, ग्लयोति, ग्लयूतः, ग्लेवति, ग्लेवीषि, ग्लयोषि, ग्लयूथः, ग्लयूथ, ग्लयोमि, ग्लेवीमि, ग्लयूक्ः, । १० अपेपेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। ग्लेवः, ग्लयूमः ।। पेपेव्यादित्यादौ ये परे पेपयूयादित्याद्यपि भवति। २ जेग्लेव-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। ७६४ प्लेवृङ् (प्लेव्) सेवने।। ३ जे-ग्लेवीतु, ग्लयोतु, ग्लयूतात्, ग्लयूताम्, ग्लेवतु, | १ पे-प्लेवीति, प्लयोति, प्लयूतः, प्लेवति, प्लेवीषि, प्लयोषि, ग्लयूहि, ग्लयूतात्, ग्लयूतम्, ग्लयूत, ग्लेवानि, ग्लेवाव, | प्लयूथः, प्लयूथ, प्लेवीमि, प्लयोमि, प्लयूब:, प्लेवः, ग्लेवाम।। प्लयूमः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy