SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ यहलुवन्त प्रक्रिया (भ्वादि) ५५५ पूङ् (पू) पवने ।। १ पो पवीति पोति पूतः, पुवति, पत्नीषि, पोषि, पूथ, पूथ, पवीमि, पोमि, पूवः, पूमः ॥ २ पोपु - यात्, याताम् युः । याः, यातम्, यात। याम्, याव याम ।। ३ पोपवीतु, पोतु, पूतात् पूताम्, पुवतु पूहि, पूतात्, पूतम्, पूत, पवानि, पवाव, पवाम ।। ४ अपो- पवीत्, पोत, पूताम्, पबुः पवी, पो, पूतम्, पूत, पवम्, पूर्व पूम।। ५ अपोपाव्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म । इष्व इड || ६ पोपवासकार इ० ।। म्बभूव ३० ॥ मास इ० ॥ ७ पोपूयात् स्ताम् सुः स्तम्, स्त सम्, स्व, स्म।। ८ पोपविता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पोपविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अपोपविष्य्-अत्, अताम्, अन् । अ:, अतम्, अत अम्, आव, आम ।। ५५६ मूङ् (मू) बन्धने ॥ २ मो-मवीति, मोति मृतः, मुवति, मनीषि, मोषि, मूथ, मूथ, मवीमि, मोमि, मूवः, मूमः ॥ २ मोमू यात्, याताम् सुः । या यातम् यात । याम्, याव इष्म । इष्व इड || ६ मोमवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मोमूयात् स्ताम् सु: 1: स्तम्, स्त। सम्, स्व, स्म ।। ८ मोमविता" रौ, र सि, स्थः, स्थ । स्मि, स्वः स्मः ॥ ९ मोमविष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि, आवः, आमः ।। १० अमोमविष्य्-अत्, अताम्, अन्। अः, अतम्, अत|अम्, आव, आम ।। Jain Education International ५५७ धुंड् (धृ) अविध्वंसने। १ दरी-धरीति, धर्ति, धृतः, प्रति, धरीषि, धर्षि, धृथः धृथ धरीमि, धर्मि, धृवः, धृमः ॥ २ दरी - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव 137 याम ।। ३ दरी धरीति, धतुं धृतात् धृताम्, धतु धृहि धृतात्, - धृतम्, धृत, धराणि, धराव, धराम ।। ४ अदरी-धरीत्, धः, धृताम्, धरुः, धरी, ध, धतम्, धृत, धरम्, धृव, धूम || ५ अदरीधार्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म । इष्व, इड || ६ दरिधरा शकार ३० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ ८ दरीध्रिया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। पोपविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ दरीधरिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ।। १० अदरीधरिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। पक्षे दरी स्थाने दरि, इति दर् इति च ज्ञेयम्। - ५५८ में (मे) प्रतिदाने ।। याम ॥ ३ मो मवीतु मोतु मूतात्, मूताम्, मुवतु, मूहि मूतात् मूतम्, मूत, मवानि, मवाव, मवाम ।। ४ ४ अमो-मवीत् मोत् मूताम्, मवुः, मवीः, मोः, मूतम्, मूत, मवम्, मूव, मूम ।। ५ अमोमाव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्त्र, १ मा-मेति, माति, मीतः, मति, मेषि, मासि, मीथः, मीथ, मेमि, मामि, मीवः, मीमः ॥ २ मामी - यात्, याताम् यु याः, यातम् यात याम्, याव याम ।। ३ मा मेतु, मातु, मीतात्, मीताम्, मतु, मीहि, मीतात्, मीतम्, मीत, मानि, माव, माम ।। अमा-मेत्, मात्, मीताम्, मु, मे, माः, मीतम्, मीत, माम्, मीव, मीम ।। ५ अमामास्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ मामा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ मामेया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ८ ९ मामिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। मामिष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि आवः, आमः ॥ १० अमामिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy