SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ याम।। 136 धातुरत्नाकर चतुर्थ भाग ५५१ जुंङ् (जु) गतौ॥ ५५३ प्लुंङ् (प्लु) गतौ।। १ जो-जवीति, जोति, जुतः, जुवति, जवीषि, जोषि, जुथः, | १ पो-प्लुवीति, प्लोति, प्लुतः, प्लुवति, प्लवीषि, प्लोषि, - जुथ, जवीमि, जोमि, जुवः, जुमः।। प्लुथः, प्लुथ, प्लवीमि, प्लोमि, प्लुवः, प्लुमः ।। २ जोजु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ पोप्लु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। ३ जो-जवीतु, जोतु, जुतात्, जुताम्, जुवतु, जुहि, जुतात्, | ३ पो-प्लवीतु, प्लोतु, प्लुतात्, प्लुताम्, प्लुवतु, प्लुहि, जुतम्, जुत, जवानि, जवाव, जवाम।। प्लुतात्, प्लुतम्, प्लुत, प्लवानि, प्लवाव, प्लवाम।। ४ अजो-जवीत्, जोत्, जुताम्, जवुः, जवीः, जोः, जुतम्, | ४ अपो-प्लवीत्, प्लोत्, प्लुताम्, प्लवुः, प्लवीः, प्लोः, जुत, जवम्, जुव, जुम।। प्लुतम्, प्लुत, प्लवम्, प्लुव, प्लुम।। ५ अजोजाव्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अपोप्लाव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्व, इड।। इष्म।। इष्व, इड।। ६ जोजवा-अकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ पोप्लवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ जोजूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ पोप्लूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जोजविता-'', रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ पोप्लविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ जोजविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ पोप्लविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि आव:, आमः।। आव:, आमः।। १० अजोजविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अपोप्लविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ५५२ श्रृंङ् (घु) गतौ। ५५४ रुंङ् (रु) गतौ॥ १ पो-प्रवीति, प्रोति, पुतः, पुवति, प्रवीषि, प्रोषि, पृथः; प्रुथ, | १ रो-रवीति, रोति, रुतः, रुवति, रवीषि, रोषि, रुथः, स्थ, प्रवीमि, प्रोमि, पुवः, प्रुमः।। रवीमि, रोमि, रुव:, रुमः।। २ पोपु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ रोरु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ पो-प्रवीतु, प्रोतु, प्रुतात्, पुताम्, पुवतु, पहि, पुतात्, पृतम्, | ३ रो-रवीतु, रोतु, रुतात्, रुताम्, रुवतु, रुहि, रुतात्, रुतम्, पुत, प्रवानि, प्रवाव, प्रवाम।। रुत, रवानि, रवाव, रवाम।। ४ अपो-प्रवीत्, प्रोत्, प्रुताम्, प्रवुः, प्रवीः, प्रोः, पृतम्, प्रत, ४ अरो-रवीत्, रोत्, रुताम्, रवुः, रवीः, रोः, रुतम्, रुत, प्रवम्, पुव, घुम।। रवम्, रुव, रुमा ५ अपोप्राव्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अरोराव-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्व, इड।। इष्म।। इष्व, इड। ६ पोप्रवा-चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ रोरवा-ञ्चकार इ० ॥म्बभूव इ० ।। मास इ०।। ७ पोपूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ रोरूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ पोप्रविता-'", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ रोरविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ पोप्रविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ रोरविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः ।। आवः, आमः ।। १० अपोप्रविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अरोरविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy