________________
याम।।
134
धातुरत्नाकर चतुर्थ भाग ५४२ गांङ् (गा) गतौ।। गै ३६ वद्रूपाणि।
५४५ कुंङ् (कु) शब्द।। ५४३ मिङ् (स्मि) ईषद्धसने।। १ चो-कवीति, कोति, कुतः, कुवति, कवीषि, कोषि, कुथ:, १ से-ष्मयीति, ष्मेति, ष्मितः, मियति, ष्मयीषि. मेषि. | कुथ, कवीमि, कोमि, कुवः, कुमः।। ष्मिथः, ष्मिथ, ष्मयीमि, ष्मेमि, ष्मिवः, ष्मिमः।।।
२ चोकु-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ सेष्मि-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
३ चो-कवीतु, कोतु, कुतात्, कुताम्, कुवतु, कुहि, कुतात्, ३ से-ष्मयीतु, ष्मेतु, ष्मितात्, ष्मिताम्, ष्मियतु, ष्मिहि, कुतम्, कुत, कवानि, कवाव, कवाम।।
ष्मितात्, ष्मितम्, ष्मित, ष्मयाणि, ष्मयाव, ष्मयाम।। ४ अचो-कवीत्, कोत्, कुताम्, कवुः, कवी:, कोः, कुतम्, ४ असे-ष्यमीत्, ष्मेत्, ष्मिताम्, ष्पयुः, ष्मयीः, ष्मे:, ष्मितम्, कुत, कवम्, कुव, कुम।। ष्मित, ष्मयम्, ष्मिव, ष्मिम।।
५ अचोकाव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ असेष्याय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्व, इड।। इष्म।।
६ चोकवा-कार इ० ।। म्बभूव इ०।। मास इ०।। ६ सेष्मया-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
७ चोकूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ सेष्मीया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।।।
| ८ चोकविता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्व:, स्मः।। ८ सेष्मयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
९ चोकविष्य्-अति, अतः, अन्ति। असि, अथ:, अथ। आमि, ९ सेष्मयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
आवः, आमः ।। आव:, आमः।।
१० अचोकविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० असेष्पयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
आव, आम।। आव, आम।। ५४४ डीङ् (डी) विहायसां गतौ॥
५४६ गुंङ् (गु) शब्द।। १ डे-डयीति, डेति, डीतः, यति, डयीषि, डेषि, डीथः, |
१ जो-गवीति, गोति, गुतः, गुवति, गवीषि, गोषि, गुथः, गुथ, डीथ, डयीमि, डेमि, डीव:, डीमः ।।
गवीमि, गोमि, गुवः, गुमः ।। २ डेडी-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
२ जोगु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, प्याम।।
याम।। ३ डे-डयीतु, डेतु, डीतात्, डीताम्, ड्यतु, डीहि, डीतात्,
३ जो-गवीतु, गोतु, गुतात्, गुताम्, गुवतु, गुहि, गुतात्, डीतम्, डीत, डयानि, डयाव, डयाम।।
गुतम्, गुत, गवानि, गवाव, गवाम।। ४ अडे-डमीत्, डेत्, डीताम्, डयुः, डयी:, डे:, डीतम्,
४ अजो-गवीत्, गोत्, गुताम्, गवुः, गवी:, गोः, गुतम्, गुत, डीत, डयम्, डीव, डीम।।
गवम्, गुव, गुम।।
| ५ अजोगाव-ईत्, इष्टाम, इषुः। ईः, इष्टम, इष्ट। इषम्, इष्व, ५ अडेडाय-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
इष्म।। इष्व, इड।। इष्म।। इष्व, इड।।
६ जोगवा-ञ्चकार इ० ।।म्बभूव इ०।। मास इ०।। ६ डेडया-अकार इ० ।। म्बभूव इ०|मास इ०।। ७ डेडीया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
७ जोगूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
८ जोगविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ डेडयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ डेडयिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
| ९ जोगविष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
आव:, आमः।। आवः, आमः ।।
१० अजोगविष्य्-अत्, अताम्, अन्। अः, अतम्, अत ।अम्, १० अडेडयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
आव, आम।। आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org