SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ यहलुबन्त प्रक्रिया (भ्वादि) ५३८ माक्षु (मड्क्ष्) काङ्क्षायाम्॥ १ मामाइ क्षीति, टि, ट, क्षति, क्षीषि क्षि विक्ष, ठ, क्ष्ठ, क्षीमि, क्ष्मि, क्ष्वः, क्ष्मः ॥ , २ मामाइक्षु यात्, याताम् युः । या बातम् यात याम्, याव, याम ।। ३ मामाड्-क्षीतु, टु, क्ष्टात् क्ष्टाम्, क्षतु, रिड्ड, क्ष्टात्, क्ष्टम्, क्ष्ट, क्षाणि, क्षाव, क्षाम || " ४ अमामाङ्गीत् न स्टाम्, इक्षुः ङ्गी, इस्टम, इट क्षम्, क्ष्व, क्ष्म ।। ५ अमामाइस्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ मामाड़ा-लकार ३० ।। म्बभूव ३० ॥ मास इ० ॥ ७ मामाक्ष्या- तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ मामाङ्क्षिता- " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मामाद्विष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः । १० अमामालिष्य् अत्, अताम्, अन् अ अतम्, अत अम्, आव, आम ।। ५३९ द्राक्षु (द्राक्ष) घोरवासिते च ।। १ दाद्राङ्क्षीति, टि, ट, क्षति, क्षीषि, क्षि, क्क्षि, ठ क्षीमि, क्ष्मि, क्ष्वः, क्ष्मः ॥ २ दाद्राड्क्ष्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ दाद्राड्-क्षीतु, टु, क्ष्टात् क्ष्टाम्, क्षतु, रिड्ड, क्ष्टात्, क्ष्टम्, क्ष्ट, क्षाणि, क्षाव, क्षाम || ४ अदाद्राड्-क्षीत्, (अदाद्रान्), क्ष्टाम्, a:, af:, (अद्रादान्), क्ष्टम्, क्ष्ट, क्षम्, क्ष्व, क्ष्म॥ ५ अदाद्राइल-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ दाद्राङ्खाञ्चकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। ७ दाद्राक्ष्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ दाद्राङ्क्षिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ 7 2 ९ दात्राङ्गिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ।। १० अदाद्राङ्गिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। Jain Education International ५४० प्राक्षु (ध्राक्ष) घोरवासिते च ।। १ दाघ्राड्- क्षीति, क्ष्टि, क्ष्टः, क्षति, क्षीषि, क्षि, क्क्षि, ठ, क्ष् क्षीमि, क्ष्मि, क्ष्वः, क्ष्मः ॥ २ दाघ्राक्ष- यात्, याताम् युः । या:, यातम्, यात। याम्, याव, याम ।। ३ दाघ्राड्-क्षीतु, टु, क्ष्टात्, क्ष्टाम्, क्षतु, रिड्ड, क्ष्टात् क्ष्टम्, ट, क्षाणि, क्षाव, क्षाम ।। ४ अदाधाङ्क्षीत्, (अदाघ्रान्), (अदादान्), क्ष्टम्, क्ष्ट, क्षम्, क्ष्व, क्ष्म ५ अदाघ्राक्ष - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। 133 - ६ दानाद्वा-शकार इ० ॥ ७ दानाङ्क्षयात् स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ दानाङ्क्षिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। दाघ्राङ्गिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ ९ १० अदाघ्राङ्गिष्य् अत् अताम्, अन् अ, अतम्, अत अम्, आव, आम।। ५४१ ध्वाक्षु (ध्वाक्ष) घोरवासिते च ।। १ दाध्वाङ्क्षीति, टि, ट, क्षति, क्षीषि क्षि, क्क्षि ठः, क्ष्ठ, क्षीमि, क्ष्मि, क्ष्वः, क्ष्मः ॥ म्बभूव ३० ॥ मास इ० ।। क्ष्टाम्, क्षु.. क्षी, २ दावास्यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ दाध्वाङ्क्षीतु, टु, क्ष्ात् क्ष्टाम् क्षतु रिड्ड, स्टात् क्ष्टम्, क्ष्ट, क्षाणि क्षाव, क्षामः ॥ For Private & Personal Use Only ४ अदाध्वाङ्गीत्, न्, टाम्, इक्षुः ङ्गी, नू, इक्ष्टम्, इक्ष्ट, हम् क्ष्य, क्ष्म । ५ अदाध्वाङ्क्ष ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दावाद्वा-शकार ३० ।। म्बभूव इ० ॥ मास इ० ।। ७ दाध्वाङ्क्षयात् स्ताम्, सुः ८ दाध्वाङ्क्षिता- " रौ, र › स्मः ॥ सि स्तम्, स्त। सम्, स्व, स्म ॥ स्थः, स्थ, स्मि, स्वः, ९ दावाय्य्-िअति, अतः अन्ति । असि अथः अथ । आमि, आवः, आमः ॥ १० अदाध्वाङ्घिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत ।अम्, आव, आम।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy