SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ क्ष्म।। यड्लुबन्त प्रक्रिया (भ्वादि) 131 ५२९ णिक्ष (निक्ष्) चुम्बने।। ५३१ स्तृक्ष (स्तृक्ष) गतौ।। १ नेनि-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, | १ तरिस्तु-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्वः, क्ष्मः।। क्ष्मि, क्ष्वः, क्ष्मः।। २ नेनिक्ष-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ तरिस्तृक्ष-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ नेनि-क्षीतु, ष्टु, ष्टात्, ठाम्, क्षतु, डि, ष्टात्, ष्टम्, ष्ट, क्षानि, ३ तरिस्तु-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि, क्षाव, क्षाम।। क्षाव, क्षाम।। ४ अतरिस्तृ-क्षीत्, ट्, ष्टाम्, क्षुः, क्षी:, ट्, ष्टम्, ष्ट, क्षम्, श्व, ४ अनेनि-क्षीत्, ट्, ष्टाम्, क्षुः, क्षीः, टु, ष्टम, ष्ट, क्षम्, श्व, क्ष्म।। ५ अतरिस्तृक्ष-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अनेनिक्ष-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ तरिस्तृक्षा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ नेनिक्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तरिस्तृक्ष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ नेनिक्ष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | तरिस्तक्षिता-" रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, ८ नेनिक्षिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ नेनिक्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ तरिस्तृक्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः। आमि, आवः, आमः।। १० अनेनिक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अतरिस्तृक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। __ ५३० तृक्ष (तृक्ष) गतौ।। पक्षे तीर-स्थाने 'तरी' इति तर्' इति च ज्ञेयम्। १ तरितृ-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, ५३२ णक्ष (नक्ष्) गतौ।। क्ष्मि, क्ष्वः, क्ष्मः॥ १ नान-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, २ तरितृक्ष-यात्, याताम्, युः। याः, यातम्, यात। याम्, क्ष्वः, क्ष्मः।। याव, याम।। २ नानक्षु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ३ तरितृ-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि, क्षाव, क्षाम।। ३ नान-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, डि, ष्टात्, ष्टम्, ष्ट, क्षानि, ४ अतरितृ-क्षीत्, ट्, ष्टाम्, क्षुः, क्षीः, ट्, ष्टम्, ष्ट, क्षम्, श्व, क्षाव, क्षाम।। क्ष्म।। ४ अनान-क्षीत्, ट्, ष्टाम्, क्षुः, क्षी:, टु, ष्टम्, ष्ट, क्षम्, श्व, अतरितृक्ष-ईत्, इटाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, क्ष्म।। इष्म।। ५ अनानस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ तरितृक्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म।। ७ तरितृक्ष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ नानक्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ तरितृक्षिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ नानक्ष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ नानक्षिता-", रौ, र:। सि, स्थ:, स्थ,। स्मि, स्वः, स्मः।। ९ तरितृक्षिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, ९ नानक्षिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः। आवः, आमः।। १० अतरितृक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अनानक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आमा आव, आम।। याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy