SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ क्ष्म।। 130 धातुरत्नाकर चतुर्थ भाग ५२५ मक्ष (मक्ष्) संघाते।। ५२७ तक्षौ (तक्ष्) तनूकरणे॥ १ माम-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, | १ तात-क्षीति, टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, स्वः, क्ष्मः ।। क्ष्वः, क्ष्मः।। २ मामा-यात्, याताम्, युः। याः, यातम, यात। याम, याव, | २ तातक्ष्-यात्, याताम्, युः । याः, यातम्, यात। याम. याव, याम।। याम॥ ३ माम-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि, | ३ तात-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि, क्षाव, क्षाम।। क्षाव, क्षाम।। ४ अतात-क्षीत्, ट्, ष्टाम्, क्षुः, क्षीः, ट्, ष्टम्, ष्ट, क्षम्, श्व, ४ अमाम-क्षीत्, ट्, ष्टाम्, क्षुः, क्षीः, ट्, ष्टम्, ष्ट, क्षम्, श्व, क्ष्म। ५ अतातर्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अमामक्ष-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ तातक्षा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ मामक्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तातक्ष्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ मामक्ष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ८ तातक्षिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ मामक्षिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ९ तातक्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ मामक्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अतातक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अमामक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। शित्प्रत्यये परे नुप्रत्यये सति, तातक्ष्णोति, तातक्ष्णुयात्, ५२६ मुक्ष (मुक्ष्) संघाते।। तातक्ष्णोतु, अतातक्ष्णोदित्यपि भवति। ५२८ त्वक्षौ (त्वक्ष्) तनूकरणे।। १ मोमु-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, क्ष्वः, क्षमः।। | १ तात्व-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, २ मोमुक्ष-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, क्ष्मि, क्ष्वः, क्ष्मः।। याम।। २ तात्वक्षु-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ मोमु-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि, याव, याम।। क्षाव, क्षाम।। ३ तात्व-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि, ४ अमोमु-क्षीत्, ट्, ष्टाम्, क्षुः, क्षीः, ट्, ष्टम्, ष्ट, क्षम्, श्व, क्षाव, क्षाम।। क्ष्म।। ४ अतात्व-क्षीत्, ट्, ष्टाम्, क्षुः, क्षी:, ट्, ष्टम्, ष्ट, क्षम्, श्व, ५ अमोमुक्ष-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, क्ष्म।। इष्म।। ५ अतात्वत्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ मोमुक्षा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। इष्म।। ७ मोमुक्ष्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म॥ | ६ तात्वक्षा-चकार इ० ।। म्बभूव इ०॥ मास इ०।। ८ मोमुक्षिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ७ तात्वक्ष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ मोमुक्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ तात्वक्षिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। आवः, आमः।। ९ तात्वक्षिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अमोमुक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः।। आव, आम।। १० अतात्वक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy