________________
बलुवन्त प्रक्रिया (भ्वादि)
४९६ पुषू (पुष्) दाहे ।।
१ पो पोष्टि, पुपीति, पुष्टः पुषति, पुषीषि, पोक्षि, पुष्ठः, पुष्ठ, पुषीमि, पोष्मि, पुष्वः, पुष्मः ।।
२ पोपुष् यात्, याताम् यु या यातम् यात याम्, याव
याम ।।
३ पोपोष्ट, पोपुषीतु ष्टात् ष्टाम् षतु ड्डि ष्टात्, ष्टम्, ष्ट, पाणि, षाव, षाम ||
४ अपो-पोट, पुषीत् पुष्टाम्, पुषः, पुषी, पोट, पुष्टम्, पुष्ट,
पुषम्, पुष्व, पुष्म ।
५ अपोपोष्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६ पोपोपाशकार ३० ।। म्बभूव ३० ॥ मास ३० ।। ७ पोपुप्यात् स्ताम् सुः स्तम्, स्त ८ पोपाधिता रौ र सि, स्थः, स्थ, ९ पोपोविष्य्-अति, अतः अन्ति असि
सम्, स्व, स्म ।। स्मि, स्वः स्मः ॥ अथः अथ आदू,
आवः, आमः ।।
१० अपोपाधिष्य्-अत्, अताम्, अन् अ:, अतम्, अताअम्
आव, आम।।
४९७ भूष ( भूष्) अलंकारे ।।
१ बोभू-पीति ष्टि ष्ट, पति पीषि क्षि छ, ठ, षीमि, ष्मि ष्वः, ष्मः ॥
२ बोभूय्यात्, याताम् यु याः, यातम्, यात । याम्, याव
ग्राम ॥
३ बोभू-पीतु, ए. एात्, ठाम, धतु, ड्डि ष्टात् ष्टम्, ष्ट, पानि,
पाव, पाम ।।
४ अबोभू-पीत् टु ष्टाम्, पु, षी, द् ष्टम्, ष्ट, पम्, ष्व,
ष्म ।।
५ अवोभाष, अबोभूष-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इपम्, इष्व, इष्म ।।
६ बोभूषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ बोभूष्यातु, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ बोभूषिता " रौ र सि स्थः, स्थ, रिम, स्वः स्मः ॥ ९ बोभूषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि,
आवः, आमः ॥
१० अयोभूषिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्,
आव, आम ।।
Jain Education International
123
४९८ तसु (तंस्) अलंकारे।।
१ तातं सीति, स्ति, स्तः, सति, सीषि, स्पि, स्थः, स्थ, सीमि, स्मि, स्वः स्मः ॥
,
२ तातंस्यात्, याताम् युः । या:, यातम्, यात । याम्, याव,
याम ॥
३ तातं सीतु, स्तु स्तात् स्ताम् स्तु द्धि, स्तात् स्तम्, स्त सानि, साव, साम ।!
४ अता-तंसीत्, तन्, तंस्ताम्, तंसुः, तंसी, तन्, तंस्तम्, तंस्त, तंसम्, तंस्व, तंस्म ।।
५ अतातंस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६ तासा-शकार ३० ।। म्बभूव ३० ।। मास ३० ॥
७ तातंस्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म । ८ तातंसिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तातंसिष्य्-अति, अतः, अन्ति। असि, अथः अथ आमि,
आवः, आमः ॥
१० अातंसिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।।
४९९ तुस (तुस्) शब्दे ।।
१ तो तुसीति तोस्ति, तुस्तः, तुसति, तुसौषि, तोस्सि, तुस्थः, तुस्थ, तुसीमि, तोस्मि, तुस्वः, तुस्मः ।।
२ तोतुस्यात्, याताम् युः या बातम् यात याम् याव
"
याम ।।
३ तोतोस्तु, तोतु- सीतु, स्तात्, स्ताम्, स्तु, घि, द्धि, स्तात्, स्तम् स्त, सानि, साव, साम ।।
४ अतो- तुसीत्, तोत्, तुस्ताम्, तुसुः तुसी:, तो:, तोत् तुस्तम्, तुस्त, तुसम्, तुस्व, तुस्म ।
५ अतोतोस्-ईत्, इष्टाम् इषुः ई, इष्टम् इष्ट। इषम्, इष्व, इष्म ।।
६ तोतोसा कार इ० ।। म्बभूव इ० ।। मास ३० ।।
"
७ तोतुस्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ तोतोसिता-" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तोतोसिष्य्-अति, अतः, अन्ति। असि अथः, अथ आमि आवः, आमः ।।
१० अतोतोसिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्
आव, आप।।
For Private & Personal Use Only
www.jainelibrary.org