________________
धातुरत्नाकर चतुर्थ भाग
इष्पा
४९२ पृषू (घुष्) दाहे॥
४९४ घृषू (घृष्) संहर्षे।। १ पो-प्रोष्टि, पुषीति, पुष्टः, पुषति, पुषीषि, प्रोक्षि, प्रोष्ठः, प्रोष्ठ, | १ जरी-घर्टि, घृषीति, घृष्टः, घृषति, घृषीषि, घर्भि, घृष्ठः, घृष्ठ, पृषीमि, प्रोष्मि, पुष्वः, पुष्मः।। ।
घृषीमि, घष्मि, घृष्वः, घृष्मः।। २ पोपुष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ जरीघृष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।।
याव, याम।। ३ पोप्रोष्ट, पोप-षीतु, ष्टात्, ष्टाम्, षत, ड्डि, ष्टात्, ष्टम, ष्ट, | ३ जरीघटुं, जरिघृ-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टात्, षाणि, पाव, षाम।।
ष्टम्, ष्ट, षाणि, षाव, षाम।। ४ अपो-प्रोट, पुषीत्, पृष्टाम्, पुषुः, पुषीः, प्रोट, पृष्टम्, पृष्ट, | ४ अजरी-घ, घृषीत्, घृष्टाम्, घृषुः, घृषी:, घर्ट, घृष्टम्, घृष्ट, पुषम्, पुष्व, पुष्म।।
घृषम्, घृष्व, घृष्म।। ५ अपोप्रोष्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अजराघष्-इत्, इष्टाम्, इषुः। इः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।
६ जरीघर्षा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ पोप्रोषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
७ जरीघृष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ पोपुष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
८ जरीघर्षिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ पोप्रोषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ पोप्रोषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आदृ,
९ जरीघर्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
आवः, आमः।। आव:, आमः।।
१० अजरीघर्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अपोप्रोषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
आव, आम।। आव, आम।।
पक्षे जरी-स्थाने जरि, इति जर्, इति च ज्ञेयम्। ४९३ प्लुषू (प्लुष्) दाहे।।
४९५ हृषू (हृष्) अलीके।। १ पो-प्लोष्टि, प्लुषीति, प्लुष्टः, प्लुषति, प्लुषीषि, प्लोक्षि, |
| १ जरी-हटिं, हृषीति, हृष्टः, हृषति, हृषीषि, हर्भि, हृष्ठः, हृष्ठ, प्लुष्ठः, प्लेष्ठ, प्लुषीमि, प्लोष्मि, प्लुष्वः, प्लुष्मः।।
हृषीमि, हष्मि, हृष्वः, हृष्मः।। २ पोप्लुष्-यात्, याताम्, युः। याः, यातम्, यात। याम्,
२ जरीहष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याव, याम।। ३ पोल्लोष्ट, पोप्लु-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट,
३ जरीहष्टुं, जरिह-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टात्, पाणि, पाव, षाम।।
ष्टम, ष्ट, षाणि, षाव, षाम।। ४ अपो-प्लाट, प्लुषीत्, प्लुष्टाम्, प्लुषुः, प्लुषीः, प्लोट,
४ अजरी-ह, हृषीत्, हृष्टाम्, हृषुः, हृषी:, हर्ट्स, हृष्टम्, हृष्ट, प्लुष्टम्, प्लुष्ट, प्लुषम्, प्लुष्व, प्लुष्म।।
हृषम्, हृष्व, हृष्म।। ५ अपोप्लोष्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व,
५ अजरीहर्ष-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इप्म।।
इष्म।। ६ पोप्लोषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ जरीहर्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ पोप्लुष्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ८ पोप्लोषिता-", री, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।।
७ जरीहृष्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।।
८ जरीहर्षिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ पोप्लाषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आद,
९ जरीहर्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अपोप्लोपिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
१० अजरीहर्षिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org