SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग ३६१ षम (सम्) वैक्लव्ये।। ३६३ द्रम (द्रम्) गतौ॥ १ सं-समीति, सन्ति, सान्तः, समति, समीषि, संसि, सान्थः, | १ दं-द्रमीति, द्रन्ति, द्रान्तः, द्रमति, द्रमीषि, द्रंसि, द्रान्थः, सान्थ, समीमि, सन्मि, सन्वः, सन्मः।। द्रान्थ, द्रमीमि, द्रन्मि, द्रन्वः, द्रन्मः ।। २ संसम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ दंद्रम्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ सं-समीतु, सन्तु, सान्तात्, सान्ताम्, समतु, सांहि, | ३ दं-द्रमीतु, द्रन्तु, द्रान्तात्, द्रान्ताम्, द्रमतु, द्रोहि, द्रान्तात्, सान्तात्, सान्तम्, सान्त, समानि, समाव, समाम।। द्रान्तम्, द्रान्त, द्रमाणि, द्रमाव, द्रमाम।। ४ असं-समीत्, सन्, सान्ताम्, समुः, समीः, सन्, सान्तम्, | ४ अदं-द्रमीत्, द्रन्, द्रान्ताम्, द्रमुः, द्रमीः, द्रन्, द्रान्तम्, द्रान्त, सान्त, समम्, सन्व, सन्म।। द्रमम्, द्रन्व, द्रन्म।। ५ असंसम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अदंद्रम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ संसमा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ दंद्रमा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ संसम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ दंद्रप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ संसमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः। । ८ दंद्रमिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ संसमिष्य-अति. अतः, अन्ति। असि, अथः, अथ। आमि, | ९ दंद्रमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः। आवः, आमः।। १० असंसमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अदंद्रमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३६२ ष्टम (स्तम्) वैक्लव्ये।। ३६४ हम्म (हम्म्) गतौ॥ १ तं-स्तमीति, स्तन्ति, स्तान्तः, स्तमति, स्तमीषि, स्तंसि, १ जं-हम्मीति, हम्न्ति, हम्न्तः, हम्मति, हम्मीषि, हंसि, स्तान्थः, स्तान्थ, स्तमीमि, स्तन्मि, स्तन्वः, स्तन्मः ।। हम्म्थः, हम्न्थ, हम्मीमि, हमिन्म, हम्वः, हम्मः।। २ तंस्तम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ जंहम्म्-यात्,याताम्, युः, याः, यातम्, यात, याम्, याव, याम।। याम।। ३ तं-स्तमीतु, स्तन्तु, स्तान्तात्, स्तान्ताम्, स्तमतु, स्ताहि, | ३ जं-हम्मीतु, हम्न्तु, हम्न्तात्, हम्न्ताम्, हम्मतु, हंहि, स्तान्तात्, स्तान्तम्, स्तान्त, स्तमाणि, स्तमाव, स्तमाम।। | हम्न्तात्, हम्तम्, हम्न्त, हम्मानि, हम्माव, हम्माम।। ४ अजं-हम्मीत्, हन्, हम्न्ताम्, हम्मुः, हम्मीः, हन्, हम्तम्, स्तान्तम्, स्तान्त, स्तमम्, स्तन्व, स्तन्म।। हम्न्त, हम्मम्, हम्व, हम्म।। ५ अतस्तम्-इत्, इष्टाम्, इषुः। ३ः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अजंहम्म्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ तंस्तमा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ जंहम्मा-चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ तंस्तम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ जंहम्म्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तंस्तमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ जंहम्मिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ तंस्तमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ जंहम्मिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अस्तिमिष्य्-अत्, अताम्, अन्। अः, अतम्, अताअम्, १० अहम्मिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम॥ आव, आम॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy