SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (भ्वादि) 89 ३५७ क्रमू (क्रम्) पादविक्षेपे।। ३५९ स्यमू (स्यम्) शब्द।। १ चं-क्रमीति, क्रन्ति, क्रान्तः, क्रमति, क्रमीषि, कंसि, १ से-सेन्ति, सिमीति, सीन्तः, सिमति, सिमीषि, सेसि, क्रान्थः, कान्थ, क्रमीमि, क्रन्मि, क्रन्वः, क्रन्मः।। | सीन्थः, सीन्थ, सिमीमि, सेन्मि, सिन्वः, सिन्मः ।। २ चक्रम्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ सेसिम्-यात, याताम्, युः । याः, यातम्, यात। याम, याव, याम।। याम।। ३ चं-क्रमीतु, क्रन्तु, क्रान्तात्, क्रान्ताम्, क्रमतु, क्रांहि, ३ से-सिमीतु, सेन्तु, सीन्तात्, सीन्ताम्, सिमतु, सीहि, क्रान्तात्, क्रान्तम्, क्रान्त, क्रमाणि, क्रमाव, क्रमाम।। सीन्तात्, सीन्तम्, पीन्त, सिमानि, सिमाव, सिमाम।। ४ अचं-क्रमीत्, क्रन्, क्रान्ताम्, क्रमुः, क्रमीः, क्रन्, क्रान्तम्, ४ असे-सिमीत्, सेन्, सीन्ताम्, सिमुः, सिमीः, सेन्, सीन्तम्, क्रान्त, क्रमम्, क्रन्व, क्रन्म।। सीन्त, सिमम, सिन्व, सिन्म।। ५ अचंक्रम्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ असेसेम्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ चंक्रमा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। इष्म।। ७ चंक्रम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ६ सेसेमा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ चंक्रमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ सेसिम्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ९ चंक्रमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ८ सेसेमिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। आव:, आमः।। ९ सेसेमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अचंक्रमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः।। आव, आम।। १० असेसेमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ३५८ यमू (यम्) उपरमे।। आव, आम।। १ यं-यमीति, यन्ति, यान्तः, यमति, यमीषि, यंसि, यन्थः, ३६० णमं (नम्) प्रह्वत्वे।। यन्थ, यमीमि, यन्मि, यन्वः, यन्मः ।। | १ न-त्रमीति, नन्ति, नन्तः, नमति, नमीषि, नंसि, नन्थः, २ यंयम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, त्रन्थ, नमीमि, नन्मि, नन्वः, नन्मः।। याम।। २ नंनम्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ३ यं-मीतु, न्तु, तात्, ताम्, मतु, हि, तात्, तम्, त, मानि, याम।। माव, माम।। ३ नन्न-मीतु, न्तु, तात्, ताम्, मतु, हि, तात्, तम्, त, मानि, ४ अयंय-मीत्, न्, ताम्, मुः, मी:, न्, तम्, त, मम्, न्व, माव, माम।। ४ अनन्न-मीत्, न्, ताम्, मुः, मीः, न्, तम्, त, मम्, न्व, न्म।। ५ अयंयस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अनन्नम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ यंयमा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ नन्नमा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। ७ यंयम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ नन्नम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ यंयमिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ नन्नमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। यंयमिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ नन्नमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अयंयमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अनन्नमिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy