SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 80 आर्दिष्यः आर्दिष्यम् व० नर्दति सर्दे प० नर्दतु/नर्दतात् अनर्दत् अ० अनर्दीत् प० ननर्द अ० ० त् श्व० नर्दिता भ० नर्दिष्यति क्रि० अनर्दिष्यत् अनर्दिष्यताम् आर्दिष्यतम् आर्दिष्याव ३०२. नर्द (नई) शब्दे । नर्दतः गर्द - अगर्दीत् प० जगर्द आ० गर्द्यात् go गर्दिता ३०३ पर्द (नर्द) शब्दे । नर्दू (३०२) वद्रूपाणि पृथक्पाठस्तु णोपदेशार्थं ; तेन भ० गर्दिष्यति क्रि० अगर्दिष्यत् नाम् नर्दताम् अनर्दताम् अनर्दिष्टाम् ३०४. गर्द (गर्द) शब्दे । व० गर्दति गर्दतः स गर्दैत् गर्देताम् प० गर्दतु/गर्दतात् गर्दा ह्य ननर्दतुः नर्धास्ताम् नर्दितारौ नर्दिष्यतः व० तर्दति सर्देत् प० तर्दतु /तर्दतात् ह्य० अतर्दत् Jain Education International गर्दिष्टम् आर्दिष्यत आर्दिष्याम जगर्दतुः गर्द्यास्ताम् गर्दितारौ गर्दिष्यतः नर्दन्ति नर्देयुः नर्दन्तु अनर्दन् अनर्दिषुः ननर्दुः नर्घासुः नर्दितार: नर्दिष्यन्ति अनर्दिष्यन् ताम् तर्दताम् अर्दताम् गर्दन्ति गर्देयुः गर्द ३०५. तर्द (त) हिंसायाम् । तर्दतः अगर्दन् अगर्दिषुः जगर्दुः गर्द्यासुः गर्दितारः गर्दिष्यन्ति अगर्दिष्यताम् अगर्दिष्यन् तदन्ति तर्देयुः तर्दन्तु अतर्दन् अ० अर्दीत् प० ततर्द आ० तत् श्व० तर्दिता भ० तर्दिष्यति क्रि० अतर्दिष्यत् व० कर्दति तर्घासुः तर्दितार: तर्दिष्यन्ति अतर्दिष्यताम् अर्दिष्यन् ३०६. कर्द (क) कुत्सिते शब्दे । कौक्षे इत्यर्थः । कर्दत: व० खर्दति स० खर्देत् प० स० प० कर्दतु / कर्दतात् ह्य० अकर्दत् अ० अकर्दीत् प० चकर्द आ० कर्धात् श्व० कर्दिता भ० कर्दिष्यति क्रि० अकर्दिष्यत् अकर्दिष्यताम् अतर्दिष्टाम् ततर्दतुः तर्द्यास्ताम् तर्दिता तर्दिष्यतः ह्य० अखत् अ० अखर्दीत् प० चखर्द आ० खर्धात् श्व० खर्दिता भ० खर्दिष्यति १. दशनमिह काम् कर्दताम् अकर्दताम् अकर्दिष्टम् For Private & Personal Use Only खताम् खर्दतु / खर्दतात् खर्दताम् चकर्दतुः कर्यास्ताम् कर्दितारौ कर्दिष्यतः धातुरत्नाकर प्रथम भाग तर्दिषुः दुः ३०७. खर्द (खर्द) दशने । १ खर्दतः खर्दन्ति अखर्दताम् अखर्दिष्टाम् चखर्दतुः खर्द्यास्ताम् खर्दितारौ खर्दिष्यतः कर्दन्ति कर्देयुः कर्दन्तु अकर्दन् अकर्दिषुः चकर्दुः कर्घासुः कर्दितारः कर्दिष्यन्ति अकर्दिष्यन् दन्दशूकर्तृकं दन्तकर्म । स्वभावाच्च धातुः साधनप्रधानप्रयोगसमवायी । पूर्वे तु खर्ददन्दशूके इति पठन्ति व्याचक्षते च दन्दशनशीलो दन्दशूक उच्यतेऽनेन च तद्विषया क्रिया लक्ष्यते क्रियार्थत्वाद्धातोः । दन्दशम इति यङन्तनिर्देशेऽपि तद्विषयाक्रिया प्रतीयते । किन्तुसाधननिर्देशः प्रयोगसमवायित्वज्ञापनार्थः ॥ साधनप्रधान खर्देयुः खर्दन्तु अखर्दन् अखर्दिषुः चखर्दुः खर्द्यासुः खर्दितार: खर्दिष्यन्ति www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy