SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण अनदिष्यः अनदिष्यम् अनदिष्यत अनदिष्यम् अनदिष्याव अनदिष्याम ३०० ञिविदा (विद्) अव्यक्ते शब्दे शब्दमात्रे केचित् । व० क्ष्वेदति क्ष्वेदसि वेदामि सo क्ष्वेत् क्ष्वेदेः क्ष्वेदेयम् पo क्ष्वेदतु / क्ष्वेदतात् क्ष्वेदताम् क्ष्वेद / क्ष्वेदतात् क्ष्वेदतम् वेदाव वेदानि ० अक्ष्वेत् अक्ष्वेदः अक्ष्वेदम् अ० अक्ष्वेदीत् अक्ष्वेदी: अक्ष्वेदिषम् प० चिक्ष्वेद चिक्ष्वेदिथ चिक्ष्वेद आ० क्ष्विद्यात् विद्याः विद्यासम् व० क्ष्वेदिता क्ष्वेदतः क्ष्वेदथः क्ष्वेदावः श्वेताम् श्वेतम् क्ष्वेदेव अवेदिष्टाम् अक्ष्वेदिषुः अक्ष्वेदिष्टम् अक्ष्वेदिष्ट अक्ष्वेदिष्व अक्ष्वेदिष्म चिक्ष्विदतुः चिक्ष्विदुः चिक्ष्विदथुः चिक्ष्विद चिश्विदिव चिक्ष्विदिम विद्यास्ताम् विद्यासुः विद्यास्तम् विद्यास्त विद्यास्व विद्यास्म वेदितारौ क्ष्वेदितार: क्ष्वेदितास्थः वेदितास्थ वेदितासि वेदितास्मि वेदितास्वः वेदितास्मः क्ष्वेदिष्यतः क्ष्वेदिष्यन्ति वेदिष्यथः वेदिष्यथ वेदिष्यसि क्ष्वेदिष्यामि वेदिष्यावः क्ष्वेदिष्यामः क्रि० अक्ष्वेदिष्यत् अक्ष्वेदिष्यताम् अक्ष्वेदिष्यन् भ० क्ष्वेदिष्यति Jain Education International अक्ष्वेदताम् अक्ष्वेदतम् अक्ष्वेदाव वेदन्ति क्ष्वेदथ क्ष्वेदामः क्ष्वेदेयुः वेदेत क्ष्वेदेम क्ष्वेदन्तु क्ष्वेदत वेदाम अक्ष्वेदन् अक्ष्वेदत अक्ष्वेदाम व० अक्ष्वेदिष्यतम् अक्ष्वेदिष्यत अक्ष्वेदिष्यः अक्ष्वेदिष्यम् अक्ष्वेदिष्याव अक्ष्वेदिष्याम ३०१. अर्द (अर्द) गतियाचनयोः । अर्दति अर्दसि अर्दामि स० अत् अर्देः अर्देयम् प० अर्दतु/अर्दतात् अर्दताम् अर्द/अर्दतात् अर्दतम् अर्दानि अर्दाव ह्य आत् आर्दः आर्दम् अ० आर्दीत् आर्दी: आर्दिषम् प० आनर्द आनर्दिथ आनर्द आ० अर्धात् अर्धाः अर्धासम् श्व० अर्दिता अर्दितासि अर्दितास्मि भ० अर्दिष्यति अर्दिष्यसि अर्दिष्यामि क्रि० आर्दिष्यत् अर्दत: अर्टथ: अर्दावः अर्देताम् अर्देम् अर्देव For Private & Personal Use Only आर्दताम् आर्दतम् आदव आर्दिष्टाम् आर्दिष्टम् आर्दिष्व आनर्दतुः आनर्दधुः आनर्दिव अर्धास्ताम् अर्धास्तम् अर्धास्व अर्दितारौ अर्दितास्थः अर्दितास्वः अर्दिष्यतः अर्दिष्यथः अर्दिष्यावः आर्दिष्यताम् अर्दन्ति अर्दथ अर्दामः अर्देयुः अर्देत अम अर्दन्तु अर्दत अर्दाम आर्दन् आर्दत आदम आर्दिषुः आर्दिष्ट आर्दिष्म आनर्दुः आनर्द आनर्दिम अर्घासुः अर्धास्त अर्धास् अर्दितार: अर्दितास्थ अर्दितास्मः अर्दिष्यन्ति अर्दिष्यथ अर्दिष्यामः आर्दिष्यन् 79 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy