SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 76 व० खादति खादसि खादामि स० खादेत् खादेः खादेयम् खादतु/ खादतात् खादताम् खाद/खादतात् खादतम् खादानि खादाव हा० अखादत् अखादः अखादम् अ० अखादीत् अखादी: अखादिषम् प० चखाद चखदिथ चखाद आ० खाद्यात् खाद्याः प० खाद्यासम् श्व० खादिता व० बदति बदसि खादतः खादथः खादावः खादेताम् खादेतम् खादेव Jain Education International खादन्तु खादत खादाम अखादताम् अखादन् अखादतम् अखादत अखादाव अखादाम अखादिष्टाम् अखादिषुः अखादिष्टम् अखादिष्ट अखादिष्व अखादिष्म चखादतुः चखादथुः चखादिव खाद्यास्व खाद्यास्म खादितारौ खादितार: खादितासि खादितास्थः खादितास्थ खादितास्मि खादितास्वः खादितास्मः खादिष्यन्ति भ० खादिष्यति खादिष्यतः खादिष्यसि खादिष्यथः खादिष्यथ खादिष्यामि खादिष्यावः खादिष्यामः अखादिष्यताम् अखादिष्यन् अखादिष्यः अखादिष्यतम् अखादिष्यत अखादिष्यम् अखादिष्याव अखादिष्याम क्रि० अखादिष्यत् २९५. वद (बद) स्थैर्ये । खादन्ति खादथ खादामः खादेयुः खादेत खादेम चखादुः चखाद चखादिम खाद्यास्ताम् खाद्यासुः खाद्यास्तम् खाद्यास्त बदतः बदथः बदन्ति बदथ बदाम स० वदेत् बदेः बदेयम् प० बदतु/ बदतात् बद/बदतात् बदानि ह्य० अबदत् अबदः अबदम् अ० अबदीत् अबदी: अवदिषम् प० अबादीत् अबादी: अबादिषम् बबाद बेदिथ बबाद/ बबद आ० बचात् बद्याः बद्यासम् श्व० बदिता बदावः बदेताम् For Private & Personal Use Only बतम् बदेव बदताम् बदतम् बदाव अवदताम् अबदतम् अबदाव अबदाम अष्टिम् अवदिषुः अबदिष्ट अबदिष्म अवदिष्टम् अबदिष्व तथा अवादिष्टाम् अबादिष्टम् अबादिष्व बेदतुः बेदथुः बेदिव धातुरत्नाकर प्रथम भाग बदाम: बदेयुः बत बम बदन्तु बदत बदाम अबदन् अबदत बद्यास्ताम् बद्यास्तम् बद्यास्व बदितारौ अवादिषुः अबादिष्ट अबादिष्म बेदुः बेद बद्यास्म बदितार: बदितासि बदितास्थः बदितास्थ बदितास्मि बदितास्वः बदितास्मः भ० बदिष्यति बदिष्यतः बदिष्यन्ति बदिष्यसि बदिष्यथः बदिष्यथ बदिष्यामि बदिष्यावः बदिष्यामः अवदिष्यताम् अवदिष्यन् क्रि० अबदिष्यत् अबदिष्यः अबदिष्यम् अवदिष्याव अबदिष्याम अबदिष्यतम् अबदिष्यत २९६. खद (खद) हिंसायाञ्च । चकारात्स्थैर्ये । व० खदति खदतः खदन्ति बेदिम बद्यासुः बद्यास्त www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy