SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण श्व० कुन्थिता कुन्तारौ कुन्थितासि कुन्थितास्थः स्थ कुन्थितास्मि कुन्थितास्वः कुन्थितास्मः कुन्थिष्यतः कुन्थिष्यन्ति कुन्थिय कुन्थिष्यथः कुन्थियथ कुन्थिष्यामः कुन्थिष्यामि कुन्थिष्यावः क्रि० अकुन्थिष्यत् अकुन्थिष्यताम् अकुन्थिष्यन् अकुन्थियः अकुन्थिष्यतम् अकुन्थिष्यत अकुन्थिष्यम् अकुन्थिष्याव अकुन्थियाम २८९. पुथु (पुन्थ्) हिंसासङ्क्लेशनयोः । भ० कुन्थिष्यति पुन्थतः व० पुन्थति स० पुन्थेत् पुन्थेताम् प० पुन्तु / पुन्थतात् पुन्थताम् पुन्धन्तु ह्य० अपुन्थत् अपुन्थताम् अपुन्धन् अ० अन्त् अन्थिष्टाम् अपुन्थिषुः प० पुपुन्थ पुपुन्थुः पुन्ध्यासुः आ० पुन्ध्यात् श्व० पुन्थिता पुन्थितारः पुन्थिष्यन्ति भ० पुन्थिष्यति क्रि० अपुन्थिष्यत् अपुन्थिष्यताम् अपुन्थिष्यन् २९०. लुथु (लुन्थ्) हिंसासङ्क्लेशनयोः व० लुन्थति लुन्धतः *स० लुन्थेत् लुन्थेताम् प० लुन्धतु/लुन्थतात् लुन्थताम् ह्य० अलुन्थत् अलुन्धताम् अ० अलुन्धीत् प० लुलुन्ध कुन्थितार: पुपुन्धतुः पुन्ध्यास्ताम् पुन्तिरौ पुन्थिष्यतः व० लुन्थन्ति लुन्थेयुः लुन्धन्तु अलुन्थन् अलुन्थिष्टाम् अलुन्थिषुः लुलुन्थुः लुन्थ्यास्ताम् लुन्ध्यासुः लुलुन्धतुः आ० लुन्ध्यात् श्व० लुन्थिता लुन्तिरौ भ० लुन्थिष्यति लुन्थिष्यतः क्रि० अलुन्थिष्यत् अलुन्थिष्यताम् अलुन्थिष्यन् लुन्थितार: लुन्थिष्यन्ति २९१. मथु (मन्य्) हिंसासङ्क्लेशनयोः । मन्थति मन्थतः मन्थसि मन्थथः Jain Education International पुन्थन्ति पुन्थेयुः मन्थन्ति मन्थथ मन्थामि ० मन्त् मन्थेः मन्थेयम् प० ह्य० अमन्थत् अमन्थः अमन्थम् अ० अमन्थीत् अमन्थीः अन्थिम् प० ममन्थ ममन्थिथ ममन्थ आ० मन्ध्यात् मन्ध्या: मन्थतु/मन्थतात् मन्थताम् मन्थ / मन्थतात् मन्थतम् मन्थानि मन्थाव व० मन्ध्यासम् श्व० मन्थिता मन्थितासि मन्थितास्मि भ० मन्थिष्यति मन्थिष्यसि मन्थिष्यामि क्रि० अमन्थिष्यत् अमन्थिष्यः मन्थावः मन्थेताम् थेम् मन्थेव For Private & Personal Use Only मन्थन्तु मन्थत मन्थाम अमन्थताम् अमन्थन् अमन्थतम् अमन्थत अमन्थाव अमन्थाम अमन्थिष्टाम् अमन्थिषुः अन्थिष्टम् अमन्थिष्ट अमन्थिष्व अमन्थिष्म ममन्थतुः ममन्थथुः ममन्थिव मन्थ्यास्ताम् मन्थ्यास्तम् मन्थ्यास्म मन्थितार: मन्थितास्थ मन्थितास्मः मन्थिष्यन्ति मन्थिष्यथ मन्थिष्यामः अमन्थिष्यताम् अमन्थिष्यन् अमन्थिष्यतम् अमन्थिष्यत अमन्थिष्यम् अमन्थिष्याव अमन्थिष्याम २९२. मन्य (मन्य्) हिंसासङ्क्लेशनयोः, केचित् । २९३. मान्य (मान्थ्) हिंसासङ्क्लेशनयोः । मान्थतः मान्थति मान्थन्ति ॥ अथ दान्ताः षड्विंशतिः स्कन्दृवर्जा : सेटच || २९४. खादृ (खाद्) भक्षणे । मन्थामः मन्थेयुः मन्थेत मन्थेम मन्थ्यास्व मन्थितारौ मन्थितास्थः मन्थितास्वः मन्थिष्यतः मन्थिष्यथः मन्थिष्यावः ममन्थुः ममन्थ ममन्थिम मन्ध्यासुः मन्थ्यास्त विलोडने 75 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy