SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 563 ॥अथ धातुप्रत्यानुबन्धफलप्रतिपादकाःश्लोकाः॥ । ऊश्चानयोः समाहार इति ऊः ततः क्लीबे इति ह्रस्वत्वे उ इति उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिण् निषेधने। तत: च-उ-इति अकारस्य उकारस्य च सन्धौ चो इति जातम्। तथा च चोशब्देन च उ: ऊः इति ज्ञेयम्। तत्र चकारः समुच्चये। इकारादात्मनेपद-मीकाराच्चोभयं भवेत्॥१॥ उः उकार उदितः स्वरान्नोऽन्त इत्यत्र विशेषणार्थः ऊ: ऊकार: उदित: स्वरान्नोन्तश्चो-त्तवादाविटो विकल्पनम्। क्त्वादौ क्त्वाप्रत्ययस्य आदौ इड इकारस्य विकल्पनं करोतीति रूपान्त्ये डेयरेऽह्रस्व ऋकारादङ् विकल्पकः॥२॥ शेषः। अथवा-उ-उदितः स्वरान्नोऽन्तः च-ऊः इति लकारादङ् समायात्येः सिचि वृद्धिनिषेधकः। ऊदितस्वरान्नोऽन्तः च-ऊः इति ऊदितस्वरान्नोऽन्तश्चोः इति ऐ: क्तयोरिनिषेधः स्या-दोः क्तयोस्तस्य नो भवेत्॥३॥ पाठो ज्ञेयः। तत्र प्रथमो य उशब्दस्तेन उरुपमक्षरमिति औकार इड्विकल्पार्थेऽनुस्वारोऽनिड्विशेषणे। नपुंसकलिङ्गार्थं व्याख्येयम्। यथा ५२ तकु (तक्-तनक्लुकाराश्च विसर्गश्चा-नुबन्धो भवतो नहि॥४॥ तङ्) कृच्छ्रजीवने। अत्र उदित्त्वाद् उदितः स्वरान्नोऽन्त इति कोऽदादिर्न गुणी प्रोक्तो खे पूर्वस्य मुमागमः। नागमः। १०६ वञ्चू (वञ्च) गतौ। ऊदितो वा इति वेट। गे नोभयपदी प्रोक्तो घश्च चजोः कगौ कृतौ।।५।। वक्त्वा। इति तु ऋत्तषेति क्त्वो वा कित्त्वे वचित्वा वञ्चित्वा ऋ आत्मने गुणरोधे ङ्-श्चो दिवादिगणो भवेत्। उपान्त्ये इत्यवस्थायां सन्धौ रुपान्त्ये। डे परे ङप्रत्यये परे जो वृद्धौ वर्तमाने क्तः टः स्वादिष्ठाकारकः॥६॥ ङपरणौ प्रत्यये इति यावत् अह्रस्वो ह्रस्वाभावः। ङपरकणिप्रत्यये त्रिमगर्थो डकारः स्याण् णश्चुरादिश्च वृद्धिकृत्। परे सति ऋदितां धातूनामुपान्त्यस्य ह्रस्वो न भवति। यथा ५५ तस्तुदादौ नकारचेच्चापुंसीति विशेषणे।।७।। ओख (ओख) शोषणालमर्थयोः। अत्र ऋदित्त्वाद् ङपरे णौ स्धादौ नागमे पोहि मो दामः सम्प्रदानके। उपान्त्यस्येति न ह्रस्वः। मा भवानोचिखत्। ऋदित्त्वादेव चौतो यस्तनादौ रकारः स्यात् पुंवद्भावार्थसूचकः।।८।। नेत्संज्ञा प्रयोगित्वाच्च। एवं ५६ राख (राख) शोषणालमर्थयोः । स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत्। अरराखत्। ऋकाराद् अङ: विकल्प एव विकल्पकः। २८० शः क्रयादिः क्यः शिति प्रोक्तः षः षितोङ् विशेषणे।।९। च्युत (च्युत्) आसेचने। ऋदित्त्वाद् ऋदिच्छवीति वाङि पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च। अच्युतत् अच्योतीत्। लकाराद् अङ् समायाति ३९६ गम्लूं धातूनां प्रत्ययानाञ्चानुबन्धः कथितो मया।॥१०॥ (गम्) गतौ। लूदित्त्वाद् लुदिद्द्युतादित्यङि अगमत्। ए: एकार: सिचि वृद्धिनिषेधकः। १७४ कटे (कट) वर्षावरणयोः। अत्र उच्चारणम् उच्चारणार्थं श्रुतिसुखदोच्चारणार्थमिति यावत्। व्यञ्जनादेोपान्त्यस्येति। वृद्धेरेदित्त्वान्न श्विजाग्रिति प्रतिषेधे अवर्णाद्यः अवर्णस्तु अकार आकारश्च वर्णग्रहणे स्वसंज्ञकस्यापि अकटीत्। ऐ: ऐकारो यदि भवेत्तर्हि क्तयोः क्तक्तवतुप्रत्ययोरादौ ग्रहणमिति न्यायात्। तत्राकारव्यवच्छेदार्थमाह-अवर्णस्य इण्निषेणे भवति। २०० कटै (कट) गतौ। अत्रैदित्वात् अकाराकाररूपस्याद्यः प्रथम अकार इत्यर्थः। अस्ति। अकार: डीयश्वैदितः क्तयोरिति क्तयोर्नेट् कट्टः कट्टवान्। ओः ओकारो श्रुतिसुखदोच्चारणार्थं धात्वादौ अनुबन्धतया योज्यत इत्यर्थः । यदि स्यात्तर्हि क्तयोः क्तक्तवतुप्रत्यययोस्तकारस्य नो नकारो यथा ५१ तक (तक्) हसने। एवम् आ आकारः क्तयोः भवेत्। ४८ ओवै (वै) शोषणे। अत्र ओदित्त्वात् सूयत्यादीति क्तक्तवतु प्रत्यययोरादौ इनिषेण्ने इकारनिषेधार्थः। यथा १२५ क्तयोस्तस्य नत्वे वानः वानवान्। २१ औस्वृ (स्वृ) हुछा (हुर्छ) कौटिल्ये। अत्रादित्त्वात् आदित इति क्तयोरिडभावे शब्दोपतापयोः। अत्रौदित्त्वाद् धूगौदित इति वेट्। स्वर्ता स्वरिता हूर्ण हूर्णवान्। इकाराद् आत्मनेपदं भवति। यथा ६१८ ककि सुस्वर्षति सिस्वरिषति। अनुस्वारः बिन्दुरूपोऽनिविशेषणे (कक्) लौल्ये। अत्र इडित इत्यात्मनेपदे ककते। च: समुच्चये। अनिट्त्वार्थ इत्यर्थः। ईकाराद् उभयमुभयपदं भवति। ८९५ भजी (भज्) सेवायाम्। अत्र ईदित्त्वात्फलवात्कर्तरि ईगित इत्यात्मनेपदम। अफलवति तु २ पां (पा) पाने। अत्रानुस्वारेत्त्वात् स्ताद्यशित इति प्राप्तस्येट: शेषात्परस्मै इति परस्मैपदमेवोभयपदं भवति। चो-उश्च एकस्वरादनुस्वारेत इति निषेधः। पाता पास्यति। लुकारो विसर्गश्चानुबन्धो न भवतः। ककारो यदि धातौ स्यात्तदा धातुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy