SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 552 आ० भिष्णुक्यात् श्व० भिष्णुकिता भ० भिष्णुकिष्यति क्रि० अभिष्णुकिष्यत् २०१७. आ० रेखाय्यात् श्व० रेखायिता व० रेखायति रेखायतः स० रेखायेत् रेखायेताम् प० रेखायतु / रेखायतात् रेखायताम् ० अरेखायत् अरेखायताम् अ० अरेखायीत् अरेखायिष्टाम् प० रेखायाञ्चकार रेखायाञ्चक्रतुः रेखायाम्बभूव / रेखायामास । भ० रेखायिष्यति क्रि० अरेखायिष्यत् भिष्णुक्यास्ताम् भिष्णुकिता भिष्णुकिष्यतः भिष्णुक्यासुः भिष्णुकितार: भिष्णुकिष्यन्ति अभिष्णुकिष्यताम् अभिष्णुकिष्यन् रेखा श्लाघासादनयोः । ० लेखाय्यात् श्व० लेखायिता भ० लेखायिष्यति क्रि० अलेखायिष्यत् रेखाय्यास्ताम् रेखायितारौ रेखायिष्यतः Jain Education International रेखायन्ति रेखायेयुः रेखायन्तु २०१८. लेखा विलासस्खलनयोः । लेखायतः लेखायेताम् अरेखायन् अरेखायिषुः रेखायाञ्चक्रुः अरेखायिष्यताम् अरेखायिष्यन् रेखाय्यासुः रेखायितार: रेखायिष्यन्ति व० लेखायति स० [लेखायेत् प० लेखायतु / लेखायतात् लेखायताम् ह्य० अलेखायत् अलेखायताम् अ० अलेखायीत् अलेखायिष्टाम् अलेखायिषुः प० लेखायाञ्चकार लेखायाञ्चक्रतुः लेखायाञ्चक्रुः लेखायाम्बभूव/लेखायामास । व० एलायति एलायत: स० एलायेत् एलायेताम् प० एलायतु / एलायतात् एलायताम् लेखायन्ति लेखायेयुः लेखायन्तु अलेखायन् लेखाय्यास्ताम् लेखाय्यासुः लेखायितारौ लेखायितार: लेखायिष्यतः लेखायिष्यन्ति अलेखायिष्यताम् अलेखायिष्यन् २०१९. ऐला विलासे एलायन्ति एलायेयुः एलायन्तु ह्य० ऐलायत् अ० ऐलायीत् प० एलायाञ्चकार आ० एलाय्यात् श्वo एलायिता भ० एलायिष्यति क्रि० ऐलायिष्यत् एलायाम्बभूव / एलायामास । आ० वेलाय्यात् श्व० वेलायिता ऐलायताम् ऐलाष्टि भ० वेलायिष्यति क्रि० अवेलायिष्यत् एलायाञ्चक्रतुः व० वेलायति वेलायत: स० वेलायेत् वेलायेताम् प० वेलायतु / वेलायतात् वेलायताम् आ० केलाय्यात् श्व० केलायिता एलाय्यास्ताम् एलायितारौ एलायिष्यतः ० अ अ० अवेलायीत् प० वेलायाञ्चकार वेलायाञ्चक्रतुः वेलायाम्बभूव / वेलायामास । २०२०. वेला विलासे । For Private & Personal Use Only भ० केलायिष्यति क्रि० अकेलायिष्यत् ऐलायिष्यताम् ऐलायिष्यन् धातुरत्नाकर प्रथम भाग ऐलायन् ऐलायिषुः एलायाञ्चक्रुः अवेलायताम् अवेलायिष्टाम् वेलाय्यास्ताम् वेलायितारौ वेलायिष्यतः व० केलायति केलायत: केलायेत् केलायेताम् प० केलायतु / केलायतात् केलायताम् ० अकेलायत् अकेलायताम् अ० अकेलायीत् अकेलायिष्टाम् प० केलायाञ्चकार केलायाञ्चक्रतुः केलायाम्बभूव / केलायामास । २०२१. केला विलासे । एलाय्यासुः एलायितार: एलायिष्यन्ति वेलायिष्यन्ति अवेलायिष्यताम् अवेलायिष्यन् वेलायन्ति वेलायेयुः वेलायन्तु अवेलायन् अवेलायिषुः वेलायाञ्चक्रुः वेलाय्यासुः वेलायितार: केलायन्ति केलायेयुः लायन्तु अलायन् अकेलायिषुः केलायाञ्चक्रुः केलाय्यास्ताम् केलाय्यासुः केलावितारौ केलायितारः केलायिष्यतः केलायिष्यन्ति अकेलायिष्यताम् अकेलायिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy