SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 551 पयसितासि पयसितास्थ: पयसितास्थ पयसितास्मि पयसितास्वः पयसितास्मः भ० पयसिष्यति पयसिष्यतः पयसिष्यन्ति पयसिष्यसि पयसिष्यथ: पयसिष्यथ पयसिष्यामि पयसिष्याव: पयसिष्यामः क्रि० अपयसिष्यत् अपयसिष्यताम् अपयसिष्यन् अपयसिष्यः अपयसिष्यतम् । अपयसिष्यत अपयसिष्यम् अपयसिष्याव अपयसिष्याम २०१२. सम्भूयस् सम्भूसृतभावो व० सम्भूयस्यति सम्भूयस्यतः सम्भूयस्यन्ति स० सम्भूयस्येत् सम्भूयस्येताम् सम्भूयस्येयुः प० सम्भूयस्यतु/सम्भूयस्यतात् सम्भूयस्यताम् सम्भूयस्यन्तु ह्य० असम्भूयस्यत् असम्भूयस्यताम् असम्भूयस्यन् अ० असम्भूयसीत् असम्भूयसिष्टाम् असम्भूयसिषुः प० सम्भूयसाञ्चकार सम्भूयसाञ्चक्रतुः सम्भूयसाञ्चक्रुः सम्भूयसाम्बभूव/सम्भूयसामास। आ० सम्भूयस्यात् सम्भूयस्यास्ताम् सम्भूयस्यासुः श्व० सम्भूयसिता सम्भूयसितारौ सम्भूयसितार: भ० सम्भूयसिष्यति सम्भूयसिष्यतः सम्भूयसिष्यन्ति क्रि० असम्भूयसिष्यत् असम्भूयसिष्यताम् असम्भूयसिष्यन् २०१३. दूवस् परितापपरिचरणयोः। व० दुवस्यति दुवस्यतः दुवस्यन्ति स० दुवस्येत् दुवस्येताम् दुवस्येयुः प० दुवस्यतु/दुवस्यतात् दुवस्यताम् दुवस्यन्तु ह्य० अदुवस्यत् अदुवस्यताम् अ० अदुवसीत् अदुवसिष्टाम् अदुवसिषुः प० दुवसाञ्चकार दुवसाञ्चक्रतुः दुवसाञ्चक्रुः दुवसाम्बभूव/दुवसामास। आ० दुवस्यात् दुवस्यास्ताम् दुवस्यासुः श्व० दुवसिता दुवसितारौ दुवसितारः भ० दुवसिष्यति दुवसिष्यतः दुवसिष्यन्ति क्रि० अदुवसिष्यत् अदुवसिष्यताम् अदुवसिष्यन् २०१४. दुरज् चिकित्सायाम्। व० दुरज्यति दुरज्यतः दुरज्यन्ति स० दुरज्येत् दुरज्येताम् दुरज्येयुः प० दुरज्यतु/दुरज्यतात् दुरज्यताम् दुरज्यन्तु ह्य० अदुरज्यत् अदुरज्यताम् अदुरज्यन् अ० अदुरजीत् अदुरजिष्टाम् अदुरजिषुः प० दुरजाञ्चकार दुरजाञ्चक्रतुः दुरजाञ्चक्रुः दुरजाम्बभूव/दुरजामास। आ० दुरज्यात् दुरज्यास्ताम् दुरज्यासुः श्व० दुरजिता दुरजितारौ दुरजितारः भ० दुरजिष्यति दुरजिष्यतः दुरजिष्यन्ति क्रि० अदुरजिष्यत् अदुरजिष्यताम् अदुरजिष्यन् २०१५. भिषज् चिकित्सायाम्। व० भिषज्यति भिषज्यतः भिषज्यन्ति स० भिषज्येत् भिषज्येताम् भिषज्येयुः प० भिषज्यतु/भिषज्यतात् भिषज्यताम् भिषज्यन्तु ह्य० अभिषज्यत् अभिषज्यताम् अभिषज्यन् अ० अभिषजीत् अभिषजिष्टाम् अभिषजिषः प० भिषजाञ्चकार भिषजाञ्चक्रतुः भिषजाञ्चक्रुः भिषजाम्बभूव/भिषजामास। आ० भिषज्यात् भिषज्यास्ताम् भिषज्यासुः श्व० भिषजिता भिषजितारौ भिषजितारः भ० भिषजिष्यति भिषजिष्यतः भिषजिष्यन्ति क्रि० अभिषजिष्यत् अभिषजिष्यताम् अभिषजिष्यन् __२०१६. भिष्णुक् उपसेवायाम्। व० भिष्णुक्यति भिष्णुक्यतः भिष्णुक्यन्ति स० भिष्णुक्येत् भिष्णुक्येताम् भिष्णुक्येयुः प० भिष्णुक्यतु/भिष्णुक्यतात् भिष्णुक्यताम् भिष्णुक्यन्तु ह्य० अभिष्णुक्यत् अभिष्णुक्यताम् अभिष्णुक्यन् अ० अभिष्णुकीत् अभिष्णुकिष्टाम् अभिष्णुकिषुः प० भिष्णुकाञ्चकार भिष्णुकाञ्चक्रतुः भिष्णुकाञ्चक्रुः भिष्णुकाम्बभूव/भिष्णुकामास। आभषा अदुवस्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy