SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 447 चुरादिगण अपीपर: अपीपरतम् अपीपरत अपीपरम् अपीपराव अपीपराम प० पारयाञ्चकार पारयाञ्चक्रतुः पारयाञ्चक्रुः पारयाञ्चकर्थ पारयाञ्चक्रथुः पारयाञ्चक्र पारयाञ्चकार/चकर पारयाञ्चकृव पारयाञ्चकम पारयाम्बभूव/पारयामास। आ० पार्यात् पार्यास्ताम् पार्यासुः पार्याः पार्यास्तम् पार्यास्त पार्यासम् पार्यास्व पार्यास्म श्व० पारयिता पारयितारौ पारयितारः पारयितासि पारयितास्थः पारयितास्थ पारयितास्मि पारयितास्वः पारयितास्मः भ० पारयिष्यति पारयिष्यतः पारयिष्यन्ति पारयिष्यसि पारयिष्यथ: पारयिष्यथ पारयिष्यामि पारयिष्याव: पारयिष्यामः क्रि० अपारयिष्यत् अपारयिष्यताम् अपारयिष्यन् अपारयिष्यः अपारयिष्यतम् अपारयिष्यत अपारयिष्यम् अपारयिष्याव अपारयिष्याम १५७०. घृण (घ) स्रवणे। ३ व० घारयति घारयत: घारयन्ति स० घारयेत् घारयेताम् घारयेयुः प० घारयतु/घारयतात् घारयताम् घारयन्तु ह्य० अघारयत् अघारयताम् अघारयन् अ० अजीघरत् अजीघरताम् अजीघरन् प० घारयाञ्चकार घारयाञ्चक्रतुः घारयाञ्चक्रुः आ० घार्यात् घार्यास्ताम् घार्यासुः श्व० घारयिता घारयितारौ घारयितारः भ० घारयिष्यति घारयिष्यतः घारयिष्यन्ति क्रि० अघारयिष्यत् अघारयिष्यताम्। अघारयिष्यन् ॥अथ कान्ता अष्टौ।। १५७१. श्वल्कण (श्वल्क्) भाषणे। ४ व० श्वल्कयति श्वल्कयतः श्वल्कयन्ति स० श्वल्कयेत् श्वल्कयेताम् श्वल्कयेयुः प० श्वल्कयतु श्वल्कयतात् श्वल्कयताम् ह्य० अश्वल्कयत् अश्वल्कयताम् अश्वल्कयन् अ० अशश्वल्कत् अशश्वल्कताम् अशश्वल्कन् प० श्वल्कयाञ्चकार श्वल्कयाञ्चक्रतुः श्वल्कयाञ्चक्रुः आ० श्वल्क्यात् श्वल्क्यास्ताम् श्वल्क्यासुः श्व० श्वल्कयिता श्वल्कयतारौ श्वल्कयितारः भ० श्वल्कयिष्यति श्वल्कयिष्यतः श्वल्कयिष्यन्ति क्रि० अश्वल्कयिष्यत् अश्वल्कयिष्यताम् अश्वल्कयिष्यन् १५७२. वल्कण (वल्क्) भाषणे। ५ व० वल्कयति वल्कयतः वल्कयन्ति स० वल्कयेत् वल्कयेताम् वल्कयेयुः प० वल्कयतु वल्कयतात् वल्कयताम् ह्य० अवल्कयत् अवल्कयताम् अवल्कयन् अ० अववल्कत् अववल्कताम् अववल्कन् प० वल्कयाञ्चकार वल्कयाञ्चक्रतुः वल्कयाञ्चक्रुः आ० वल्कयात् वल्कयास्ताम् वल्कयासुः श्व० वल्कयिता वल्कयितारौ वल्कयितार: भ० वल्कयिष्यति वल्कयिष्यतः वल्कयिष्यन्ति क्रि० अवल्कयिष्यत् अवल्कयिष्यताम् अवल्कयिष्यन् १५७३. नक्कण (नक्क्) नाशने। ६ व० नक्कयति नक्कयतः नक्कयन्ति स० नक्कयेत् नक्कयेताम् नक्कयेयः प० नक्कयतु नक्कयतात् नक्कयताम् ह्य० अनक्कयत् अनक्कयताम् अनक्कयन् अ० अननक्कत् अननक्कताम् अननक्कन् प० नक्कयाञ्चकार नक्कयाञ्चक्रतुः नक्कयाञ्चक्रुः आ० नक्कयात् नक्कयास्ताम् नक्कयासुः श्व० नक्कयिता नक्कयितारौ नक्कयितार: भ० नक्कयिष्यति नक्कयिष्यतः नक्कयिष्यन्ति क्रि० अनक्कयिष्यत् अनक्कयिष्यताम् अनक्कयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy