SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 384 १३७१. षद्कृंत् (सद्) अवसादने । ५७ सीदन्ति सीदथ व० सीदति सीदसि सीदामि स० सीदेत् सीदेः सीदेयम् प० सीदतु / सीदतात् सीद:/सीदतात् सीदानि ह्य० असीदत् असीद: असीम् अ० असदत् असदः असदम् प० ससाद सेदिथ / ससत्थ ससाद/ ससद आ० सद्यात् सद्या: सद्यासम् श्व० सत्ता सत्तासि सत्तास्म भ० सत्स्यति सत्स्यसि सत्स्यामि क्रि० असत्स्यत् असत्स्यः सीदतः सीदथः सीदाव: सीदेताम् सीदेतम् सीदेव Jain Education International सीदताम् सीदतम् सीदाव असीदताम् असीदतम् असीदाव असदताम् असदतम् असदाव सेदतुः सेदथुः सेदिव सद्यास्ताम् सद्यास्तम् सद्यास्व सत्तारौ सीदाम: सीदेयुः सीदेत सीदेम सीदन्तु सीदत सीदाम असीदन् असीदत असीदाम असदन् असदत असदाम सेदुः सेद सेदिम सत्तास्थः सत्तास्वः सत्स्यतः सत्स्यथः सत्स्यावः असत्स्यताम् असत्स्यतम् असत्स्यम् असत्स्याव असत्स्याम ज्वलादिपठितेनैव सिद्धे इहास्य पाठोऽवर्णादश्न इति वान्तादेशार्थ : ; सीदती सीदन्ती स्त्री कुले वा। ज्वालादिपाठोऽपि णविकल्पार्थः सदः सादः । शदलंत् शातने इति तु न पठितव्य एव शित्यात्मनेपदित्वेन शतुरभावेऽन्तादेशविकल्प प्राप्तेः । अशददित्यादेस्तु तेनैव सिद्धेः । सद्यासुः सद्यास्त सद्यास्म सत्तार: सत्तास्थ सत्तास्मः सत्स्यन्ति सत्स्यथ सत्स्यामः असत्स्यन् असत्स्यत व० विधति विधसि विधामि सo विधेत् विधेः विधेयम् प० विधतु / विधतात् विध/विधतात् अथ धान्तः सेट् च । १३७२. विधत् (विघ्) विधाने । ५८ विधन्ति विधथ विधाम: विधेयुः विधेत विधेम विधन्तु विधत विधाम विधानि ० अविधत् अविधः अविधम् अ० अवेधीत् अवेधी: अवेधषम् प० विवेध विवेधिथ विवेध आ० विध्यात् विध्याः विध्यासम् श्व० वेधिता वेधितासि वेधितास्मि भ० वेधिष्यति वेधष्यसि वेधिष्यामि क्रि० अवेधिष्यत् अवेधिष्यः अवेधष्यम् For Private & Personal Use Only विधतः विधथः विधावः विधेताम् विधेतम् विधेव विधताम् विधतम् विधाव अविधताम् धम् धातुरत्नाकर प्रथम भाग अविधाव अधिष्टाम् अवेधिष्टम् अवेधिष्व विविधतुः विविधथुः विविधिव अविधन् अविधत अविधाम अवेधिषुः अवेधिष्ट अवेधिष्म विविधु: विविध विविधिम विध्यास्ताम् विध्यासुः विध्यास्तम् विध्यास्त विध्यास्व विध्यास्म वेधितारौ वेधितार: वेधितास्थः वेधितास्थ वेधितास्वः वेधितास्मः वेधिष्यतः वेधिष्यन्ति वेधिष्यथः वेधिष्यथ वेधिष्यावः वेधष्यामः अवेधिष्यताम् अवेधिष्यन् अवेधिष्यतम् अवेधिष्यत अवेधिष्याव अवेधिष्याम www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy