SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तुदादिगण घ० घुणतु / घुणतात् घुणताम् ह्य० अघुणत् अघुणताम् अ० अघोणीत् अघोणिष्टाम् प० जुघोण आ० घुण्यात् श्व० घोणिता भ० घोणिष्यति क्रि० अघोणिष्यत् व० घूर्णत ०घूर्णेत् घ० घूर्णतु / घूर्णतात् ह्य० अघूर्णत् अ० अघूर्णीत् प० जुघूर्ण अघोष्यिताम् १३६८. घूर्णत् (घूर्ण) भ्रमणे । ५४ ०घूत् श्व० घूर्णिता भ० घूर्णिष्यति क्रि० अघूर्णिष्यत् To स० चृतेत् प० चृततु / चृततात् ह्य० अचृतत् अ० अर्तीत् म० चचर्त जुघुणतुः घुण्यास्ताम् घोणितारौ घोणिष्यतः आ० नृत्यात् श्व० चर्तिता भ० चर्तिष्यति क्रि० अचर्तिष्यत् Jain Education International घूर्णत: घूर्णेताम् घूर्णताम् अघूर्णताम् घूर्ण जुघूर्णतुः घूर्यास्ताम् घूर्णितारौ घूर्णिष्यतः घूर्णिताम् अथ तान्तः सेद् च। ५५ १३६९. चृतैत् (चृत्) हिंसाग्रन्थयोः । घुणन्तु अघुणन् अघोणिषुः चूततः चृतेताम् चृतताम् अचृतताम् अर्तिष्टाम् जुघुणुः घुण्यासुः घोणितार: घोणिष्यन्ति अघोणिष्यन् चचृततुः नृत्यास्ताम् चर्तितारौ चर्तिष्यतः अचर्तिष्यताम् घूर्णन्ति घूर्णेयुः घूर्णन्तु अघूर्णन् अघूर्णिषुः जुघूर्णः घूर्ण्यासुः घूर्णितार: घूर्णिष्यन्ति अघूर्णिष्यन् तन्ति चृतेयुः चृतन्तु अचतन् अचर्तिषुः चचतुः नृत्यासुः चर्तितारः चर्तिष्यन्ति अचर्तिष्यन् व० नुदति नुदसि नुदामि स० नुदेत् नुदेः नुदेयम् प० नुदतु / नुदतात् अथ दान्तावनिटयै च । १३७०. णुदंत् (नुद्) प्रेरणे । ५६ नुदः / नुदतात् नुदानि ह्य० अनुदत् अनुदः अनुदम् अ० अनौत्सीत् अनौत्सीः अनौत्सम् प० नुनोद नोदि नुनोद आ० नुद्यात् नुद्या: नुद्यासम् श्व० नोत्ता नोत्तासि नोत्तास्म भ० नोत्स्यति नोत्स्यसि नोत्स्यामि क्रि० अनोत्स्यत् अनोत्स्यः अनोत्स्यम् For Private & Personal Use Only नुदतः नुदथः नुदाव: नुदेताम् नुदेतम् देव नुदताम् नुदतम् नुदाव अनुदताम् अनुदतम् अनुदाव अनौत्ताम् अनौत्तम् अनौत्स्व नुनुदतुः नुनुदथुः नुनुदिव नुद्यास्ताम् नुद्यास्तम् नुद्यास्व नोत्तारौ नोत्तास्थः नोत्तास्वः नोत्स्यतः नोत्स्यथः नोत्स्याव: अनोत्स्यताम् अनोत्स्यतम् अनोत्स्याव नुदन्ति नुदथ नुदामः नुदेयुः दे नुदेम नुदन्तु नुदत नुदाम अनुदन् अनुदत अनुदाम अनौत्सुः अनौत अनौत्स्म नुनुदुः नुनुद नुनुदिम नुद्यासुः नुद्यास्त नुद्यास्म नोत्तारः नोत्तास्थ नोत्तास्मः नोत्स्यन्ति नोत्स्यथ नोत्स्यामः अनोत्स्यन् अनोत्स्यत अनोत्स्याम 383 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy