SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ तुदादिगण 381 चकडुः पपृडुः प० जुडतु/जुडतात् जुडताम् जुडन्तु ह्य० अजुडत् अजुडताम् अजुडन् अ० अजोडीत् अजोडिष्टाम् अजोडिषुः प० जुजोड जुजुडतुः जुजुडुः आ० जुड्यात् जुड्यास्ताम् जुड्यासुः श्व० जोडिता जोडितारौ जोडितार: भ० जोडिष्यति जोडिष्यतः जोडिष्यन्ति क्रि० अजोडिष्यत् अजोडिष्यताम् अजोडिष्यन् १३५७. पृडत् (पृड्) सुखने। ४३ व० पृडति पृडतः पृडन्ति स० पृडेत् पृडेताम् पृडेयु: प० पृडतु/पृडतात् पृडताम् पृडन्तु ह्य० अपृडत् अपडताम् अपृडन् अ० अपर्डीत् अपर्डिष्टाम् अपर्डिषुः प० पपर्ड पपृडतुः आ० पृड्यात् पृड्यास्ताम् पृड्यासुः श्व० पर्डिता पर्डितारौ पर्डितारः भ० पर्डिष्यति पर्डिष्यतः पर्डिष्यन्ति क्रि० अपर्डिष्यत् अपर्डिष्यताम् अपर्डिष्यन् १३५८. मृडत् (मृड्) सुखने। ४४ व० मृडति मृडतः मृडन्ति स० मृडेत् मृडेताम् मृडेयुः प० मृडतु/मृडतात् मृडताम् मृडन्तु ह्य० अमृडत् अमृडताम् अमृडन् अ० अमर्डीत् अमर्डिष्टाम् अमर्डिषुः प० ममर्ड ममृडतुः ममृडुः आ० स्मृड्यात् मृड्यास्ताम् मृड्यासुः श्व० मर्डिता मर्डितारौ मर्थितार: भ० मर्डिष्यति मर्डिष्यतः मर्डिष्यन्ति क्रि० अमर्डिष्यत् अमर्डिष्यताम् अमर्डिष्यन् १३५९. कडत् (कड्) मदे। भक्षणेऽपीत्येके। ४५ व० कडति कडतः कडन्ति स० कडेत् कडेताम् कडेयुः प० कडतु/कडतात् कडताम् कडन्तु ह्य० अकडत् अकडताम् अकडन् अ० अकडीत् अकडिष्टाम् अकडिषुः अकाडीत् अकाडिष्टाम् अकाडिषु, इत्यादि प० चकाड चकडतुः आ० कड्यात् कड्यास्ताम् कड्यासुः व० कड़िता कडितारौ कडितार: भ० कडिष्यति कडिष्यतः कडिष्यन्ति क्रि० अकडिष्यत् अकडिष्यताम् अकडिष्यन् अथ णान्ता नव सेटश्च। १३६०. पृणत् (पृण) प्रीणने। ४६ व० पृणति पृणतः पृणन्ति स० पृणेत् प्रणेताम् पृणेयुः प० पृणतु/पृणतात् पृणताम् पृणन्तु ह्य० अपृणत् अपृणताम् अपृणन् अ० अपर्णीत् अपर्णिष्टाम् अपर्णिषुः प० पपर्ण पपृणतुः पपृणुः आ० पृण्यात् पृण्यास्ताम् पृण्यासुः श्व० पर्णिता पर्णितारौ पर्णितारः भ० पर्णिष्यति पर्णिष्यतः पर्णिष्यन्ति क्रि० अपर्णिष्यत् अपर्णिष्यताम् अपर्णिष्यन् १३६१. तुणत् (तुण्) कौटिल्ये। ४७ व० तुणति तुणत: तुणन्ति स० तुणेत् तुणेताम् प० तुणतु/तुणतात् तुणताम् तुणन्तु ह्य० अतुणत् अतुणताम् अतुणन् अ० अतोणीत् अतोणिष्टाम् अतोणिषुः प० तुतोण तुतुणतुः तुतुणुः आ० तुण्यात् तुण्यास्ताम् तुण्यासुः | श्व० तोणिता तोणितारौ तोणितार: तुणेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy