SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 380 धातुरत्नाकर प्रथम भाग रोक्ष्यतः झर्झत: अभुजताम् आ० रुज्यात् रुज्यास्ताम् रुज्यासुः श्व० रोक्ता रोक्तारौ रोक्तारः भ० रोक्ष्यति रोक्ष्यन्ति क्रि० अरोक्ष्यत् अरोक्ष्यताम् अरोक्ष्यन् १३५१. भुजीत् (भुज्) कौटिल्ये। ३७ व० भुजति भुजतः भुजन्ति स० भुजेत् भुजेताम् भुजेयुः प० भुजतु/भुजतात् भुजताम् भुजन्तु ह्य० अभुजत् अभुजन् अ० अभौक्षीत अभौक्ताम् अभौक्षुः प० बुभोज बुभुजतुः बुभुजुः आ० भुज्यात् भुज्यास्ताम् भुज्यासुः श्व० भोक्ता भोक्तारौ भोक्तार: भ० भोक्ष्यति भोक्ष्यतः भोक्ष्यन्ति क्रि० अभोक्ष्यत् अभोक्ष्यताम् अभोक्ष्यन् १३५२. टुमस्जीत् (मस्ज्-मज्ज्) शुद्धौ। शुद्ध्यां स्नानं बुडनं च लक्ष्यते। ३८ व० मज्जति मज्जतः मज्जन्ति स० मज्जेत् मज्जेताम् मज्जेयुः प० मज्जतु/मज्जतात् मज्जताम् मज्जन्तु ह्य० अमज्जत् अमज्जताम् अमज्जन् अ० अमाक्षीत् अमाङ्क्ताम् अमाक्षुः प० ममज्ज ममज्जतुः ममज्जुः आ० मज्ज्यात् मज्ज्यास्ताम् मज्ज्यासुः श्व० मङ्क्ता मङ्क्तारौ मङ्क्तार: भ० मक्ष्यति मक्ष्यतः मक्ष्यन्ति क्रि० अमक्ष्यत् अमक्ष्यताम् अमझ्यन् १३५३. जर्जत् (ज) परिभाषणे। ३९ व० जर्जति जर्जतः जर्जन्ति स० जर्जेत् । जर्जेताम् जर्जेयुः प० जर्जतु/जर्जतात् जर्जताम् जर्जन्तु ह्य० अजर्जत् अजर्जताम् . अजर्जन् अ० अजीत् अजर्जिष्टाम् अजर्जिषुः प० जजर्ज जजर्जतुः जजर्जुः आ० जात् जास्ताम् जासुः श्व० जर्जिता जर्जितारौ जर्जितारः भ० जर्जिष्यति जर्जिष्यतः जर्जिष्यन्ति क्रि० अजर्जिष्यत् अजर्जिष्यताम् अजर्जिष्यन् १३५४. झर्झ (झर्झ) परिभाषणे। ४० व० झर्झति झर्झन्ति स० झझेत् झझेताम् झज्ञेयुः प० झर्झतु/झझतात् झझताम् झर्झन्तु ह्य० अझर्झत् अझर्झताम् अझर्झन् अ० अझझीत् अझझिंष्टाम् अझझिंषुः प० जझर्झ जझर्झतुः जझझुः आ० झर्यात् झास्ताम् झासुः श्व० झझिता झझिंतारौ झम्रितारः भ० झझिष्यति झर्झिष्यतः झझिष्यन्ति क्रि० अझर्झिष्यत् अझझ्ष्यिताम् अझर्झिष्यन् १३५५. उद्झत् (उज्झ्) उत्सर्गे। ४१ व० उज्झति उज्झतः उज्झन्ति स० उज्झेत् उज्झेताम् उज्झेयुः प० उज्झतु/उज्झतात् उज्झताम् उज्झन्तु ह्य० औज्झत् औज्झताम् औज्झन् अ० औज्झीत् औज्झिष्टाम् प० उझाञ्चकार उञ्झाञ्चक्रतुः उझाञ्चक्रुः आ० उज्झ्यात् उज्झ्यास्ताम् उज्झ्यासुः श्व० उज्झिता उज्झितारौ उज्झितारः . भ० उज्झिष्यति उज्झिष्यतः उज्झिष्यन्ति क्रि० औज्झिष्यत् औज्झिष्यताम् औज्झिष्यन् अथ डान्ताश्चत्वारः सेटचा १३५६. जुडत् (जुड) गतौ। ४२ व० जुडति जुडतः जुडन्ति स० जुडेत् जुडेताम् जुडेयुः औज्झिषुः Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy