SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 350 धातुरत्नाकर प्रथम भाग जायन्ताम् मेने मन्ताहे ह्य० अमन्यत अमन्येताम् अमन्यन्त अमन्यथाः अमन्येथाम् अमन्यध्वम् अमन्ये अमन्यावहि अमन्यामहि अ० अमंस्त अमंसाताम् अमंसत् अमंस्थाः अमंसाथाम् अमन्द्ध्व म्/ध्वम् अमंसि अमंस्वहि अमंस्महि प० मेने मेनाते मेनिरे मेनिषे मेनाथे मेनिध्वे मेनिवहे मेनिमहे आ० मंसीष्ट मंसीयास्ताम् मंसीरन् मंसीष्ठाः मंसीयास्थाम् मंसीध्वम् मंसीय मंसीवहि मंसीमहि श्व० मन्ता मन्तारौ मन्तार: मन्तासे मन्तासाथे मन्ताध्वे मन्तास्वहे मन्तास्मिहे भ० मंस्यते मंस्येते मंस्यन्ते मंस्यसे मंस्येथे मंस्यध्वे मंस्ये मंस्यावहे मस्यामहे क्रि० अमंस्यत अमस्येताम् अमंस्यन्त अमंस्यथाः अमस्येथाम् अमस्यध्वम् अमस्ये अमस्यावहि अमंस्यामहि १२६४. अनिच् (अन्) प्राणने। व० अन्यते अन्येते अन्यन्ते स० अन्येत अन्येयाताम् अन्येरन प० अन्यताम् अन्येताम् अन्यन्ताम् ह्य० आन्यत आन्येताम् आन्यन्त अ० आनिष्ट आनिषाताम् आनिषत प० आने आनाते आनिरे आ० अनिषीष्ट अनिषीयास्ताम् अनिषीरन् श्व० अनिता अनितारौ अनितारः भ० अनिष्यते अनिष्येते अनिष्यन्ते क्रि० आनिष्यत आनिष्येताम् आनिष्यन्त १२६५. जनैच् (जन्) प्रादुर्भावे प्रादुर्भाव उत्पत्तिः। व० जायते जायेते जायन्ते | स० जायेत जायेयाताम् जायेरन् प० जायताम् जायेताम् ह्य० अजायत अजायेताम् अजायन्त अ० अजनिष्ट अजनिषाताम् अजनिषत प० जज्ञे जज्ञाते जज्ञिरे आ० जनिषीष्ट जनिषीयास्ताम् जनिषीरन् श्व० जनिता जनितारौ जनितार: भ० जनिष्यते जनिष्येते जनिष्यन्ते क्रि० अजनिष्यत अजनिष्येताम् अजनिष्यन्त अथ पान्तौ। १२६६. दीपैचि (दीए) दीप्तौ। व० दीप्यते दीप्यते दीप्यन्ते दीप्यसे दीप्येथे दीप्यध्वे दीप्ये दीप्यावहे दीप्यामहे स० दीप्येत दीप्येयाताम् दीप्येरन् दीप्येथाः दीप्येयाथाम् दीप्येध्वम् दीप्येय दीप्येवहि दीप्येमहि प० दीप्यताम् दीप्येताम् दीप्यन्ताम् दीप्यस्व दीप्येथाम् दीप्यध्वम् दीप्यै दीप्यावहै दीप्यामहै ह्य० अदीप्यत अदीप्येताम् अदीप्यन्त अदीप्यथाः अदीप्येथाम् अदीप्यध्वम् अदीप्ये अदीप्यावहि अदीप्यामहि अ० अदीपिष्ट अदीपिषाताम् अदीपिषत अदीपिष्ठाः अदीपिषाथाम् अदीपिड्डवम्/ध्वम् अदीपिषि अदीपिष्वहि अदीपिष्महि प० दिदीपे दिदीपाते दिदीपिरे दिदीपिषे दिदीपाथे दिदीपि वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy