SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 348 अ० अपादि अपत्या: अपत्सि प० पेदे पेदिषे पेदे आ० पत्सीष्ट पत्सीष्ठाः पत्सीय श्व० पत्ता पत्तासे पत्ताहे भ० पत्स्यते पत्स्यसे पत्स्ये क्रि० अपत्स्यत अपत्स्यथाः अपत्स्ये व० विद्यते स० विद्येत प० विद्यताम् ह्य० अविद्यत अ० अवित्त प० विविदे आ० वित्सीष्ट श्व० वेत्ता भ० वेत्स्यते क्रि० अवेत्स्यत व० खिद्यते अपत्साताम् अपत्साथाम् अपत्स्वहि पेदाते पेदा पेदिव Jain Education International पत्सीवहि पत्तारौ पत्तासाथे पत्तास्वहे पत्स्ये पत्स्येथे पत्सीयास्ताम् पत्सीरन् पत्सीयास्थाम् पत्सीध्वम् पत्सीमहि पत्स्याव अपत्स्येताम् अपत्स्येथाम् अपत्स्यावहि अपत्सत सत्ता भावः । अपद्ध्वम्/ध्वम् अपत्स्महि पेदिरे पेदिध्वे पेदिमहे १२५८. विदिच् (विद्) सत्तायाम् । विद्येते पत्तारः पत्ताध्वे पत्तास्महे पत्स्यते पत्स्यध्वे पत्स्यामहे अपत्स्यत अपत्स्यध्वम् अपत्स्यामहि विद्यन्ते विद्येयाताम् विद्येरन् विद्येताम् विद्यन्ताम् अविद्येताम् अविद्यन्त अवित्साताम् विविदाते वित्सीयास्ताम् वेत्तारौ वेत्स्येते अवित्स्त विविदिरे वित्सीरन् वेत्तारः वेत्स्यन्ते अवेत्स्येताम् अवेत्स्यन्ते १२५९. खिदिच् (खिद्) दैन्ये । खिद्यते खिद्यन्ते स० खिद्येत प० खिद्यताम् ह्य० अखिद्यत अ० अखित्त प० चिखिदे आ० खित्सीष्ट व० खेत्ता भ० खेत्स्यते क्रि० अखेत्स्यत व० युध्यते युध्यसे युध्ये सo युध्येत युध्येथाः यु प० युध्यताम् युध्यस्व युध्यै ह्य० अयुध्यत अयुध्यथा: अयुध्ये अ० अयुद्ध अयुद्धाः अयुत्सि प० युयुधे युधिषे युयुधे आ० युत्सीष्ट खिद्येयाताम् खिद्येताम् अखिद्येताम् अखित्साताम् चिखिदाते खित्सीयास्ताम् खेत्तारौ खेत्स्येते अखेत्स्येताम् अथ धान्तास्त्रयोsनिटच । १२६०. युधिंच् (ग्रुघ्) सम्प्रहारे सम्प्रहारो हननम् । युत्सीष्ठाः For Private & Personal Use Only येथे युध्यावहे युध्येयाताम् युध्येयाथाम् युव म् युध्येथाम् युध्यावहै अध् येथ अध्य अयुत्साताम् अयुत्साथाम् अस्व युयुधाते धातुरत्नाकर प्रथम भाग खिद्येरन् खिद्यन्ताम् अखिद्यन्त युयुधा युधि युत्सीयास्ताम् युत्सीयास्थाम् अखित्सत चिखिदिरे खित्सीरन् खेत्तारः खेत्स्यन्ते अखेत्स्यन्ते युध्यन्ते युध्यध्वे युध्यामहे युध्येरन् युध्येध्वम् युध्यन्ताम् युध्यध्वम् युध्याम अयुध्यन्त अयुध्यध्वम् अयुध्यामहि अयुत्सत अयुद्ध्वम्/ध्वम् अयुत्स्महि युयुधिरे युयुधि युधि युत्सीरन् युत्सीध्वम् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy