SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ दिवादिगण 323 औचन् सुषुहुः असहिष्यः असहिष्यतम् असहिष्यत असहिष्यम् असहिष्याव असहिष्याम ११७४. Jहच् (सुह्) शक्तौ। व० सुह्यति सुह्यतः सुह्यन्ति स० सुह्येत् सुह्येताम् सुह्येयुः प० सुह्यत्/सुह्यतात् सुह्यताम् सुह्यन्तु ह्य० असुह्यत् असुह्यताम् असुह्यन् अ० असोहीत् असोहिष्टाम् असोहिषुः प० सुषोह सुषुहतुः आ० सुह्यात् सुह्यास्ताम् सुह्यासुः श्व० सोहिता सोहितारौ सोहितारः भ० सोहिष्यति सोहिष्यतः सोहिष्यन्ति क्रि० असोहिष्यत् असोहिष्यताम् असोहिष्यन् ॥अथ दिवाद्यन्तर्गणः पुषादिः परस्मैपद्येत्। तत्रापि प्रसिद्ध्यनुरोधादादौ॥ ११७५. पुषंच् (पुष्) पुष्टौ। अर्कमकोऽयम्। व० पुष्यति पुष्यतः पुष्यन्ति स० पुष्येत् पुष्येताम् पुष्येयुः प० पुष्यतु/पुष्यतात् पुष्यताम् पुष्यन्तु ह्य० अपुष्यत् अपुष्यताम् अपुष्यन् अ० अपुषत् अपुषताम् अपुषन् प० पुपोष पुपुषतुः आ० पुष्यात् पुष्यास्ताम् पुष्यासुः श्व० पोष्टा पोष्टारौ पोष्टारः भ० पोक्ष्यति पोक्ष्यतः पोक्ष्यन्ति क्रि० अपोक्ष्यत् अपोक्ष्यताम् अपोक्ष्यन् अथ चान्तः सेट् च। ह्य० औच्यत् औच्यताम् औच्यन् अ० औचत् औचताम् प० उवोच ऊचतुः ऊचुः आ० उच्यात् उच्यास्ताम् उच्यासुः श्व० ओचिता 'ओचितारौ ओचितार: भ० ओचिष्यति ओचिष्यतः ओचिष्यन्ति क्रि० औचिष्यत् औचिष्यताम् औचिष्यन् अथ टान्त: सेट च। ११७७. लुटच् (लुट्) विलोटने। व० लुट्यति लुट्यतः लुट्यन्ति स० लुट्येत् लुट्येताम् लुट्येयुः प० लुट्यतु/लुट्यतात् लुट्यताम् लुट्यन्तु ह्य० अलुट्यत् अलुट्यताम् अलुट्यन् अ० अलुटत अलुटताम् अलुटन् प० लुलोट लुलुटतुः लुलुटुः आ० लुट्यात् लुट्यास्ताम् लुट्यासुः ० लोटिता लोटितारौ लोटितारः भ० लोटिष्यति लोटिष्यन्ति क्रि० अलोटिष्यत् अलोटिष्यताम् अलोटिष्यन् अथ दान्ताश्चत्वारः। ११७८. विदांच् (स्विद्) गात्रप्रक्षरणे। गात्रप्रक्षरणं धर्मस्रुतिः। | व० स्विद्यति स्विद्यतः स्विद्यन्ति स्विद्यसि स्विद्यथः । स्विद्यथ स्विद्यामि स्विद्यावः स्विद्यामः स० स्विद्येत् स्विद्येताम् स्विद्येयुः स्विोः स्विद्येतम् स्विद्येत स्विद्येयम् स्विद्येव स्विद्येम प० स्विद्यतु/स्विद्यतात् स्विद्यताम् स्विद्यन्तु स्विद्यः/स्विधतात् स्विद्यतम् स्विद्यत स्विद्यानि स्विद्याव स्विद्याम ह्य० अस्विद्यत् अस्विद्यताम् अस्विद्यन् ११७६ उचच् (उच) समवाये। व० उच्यति उच्यतः स० उच्येत् उच्येताम् प० उच्यतु/उच्यतात् उच्यताम् उच्यन्ति उच्येयुः उच्यन्तु १. समवाय ऐक्यम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy